Loading...
ऋग्वेद मण्डल - 1 के सूक्त 185 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 185/ मन्त्र 3
    ऋषिः - अगस्त्यो मैत्रावरुणिः देवता - द्यावापृथिव्यौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व॑र्वदव॒धं नम॑स्वत्। तद्रो॑दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥

    स्वर सहित पद पाठ

    अ॒ने॒हः । दा॒त्रम् । अदि॑तेः । अ॒न॒र्वम् । हु॒वे । स्वः॑ऽवत् । अ॒व॒धम् । नम॑स्वत् । तत् । रो॒द॒सी॒ इति॑ । ज॒न॒य॒त॒म् । ज॒रि॒त्रे । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥


    स्वर रहित मन्त्र

    अनेहो दात्रमदितेरनर्वं हुवे स्वर्वदवधं नमस्वत्। तद्रोदसी जनयतं जरित्रे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥

    स्वर रहित पद पाठ

    अनेहः। दात्रम्। अदितेः। अनर्वम्। हुवे। स्वःऽवत्। अवधम्। नमस्वत्। तत्। रोदसी इति। जनयतम्। जरित्रे। द्यावा। रक्षतम्। पृथिवी इति। नः। अभ्वात् ॥ १.१८५.३

    ऋग्वेद - मण्डल » 1; सूक्त » 185; मन्त्र » 3
    अष्टक » 2; अध्याय » 5; वर्ग » 2; मन्त्र » 3

    Meaning -
    I invoke Mother Nature’s boundless generosity and pray for her pure and sinless gift of inviolable, brilliant and blissful, indestructible and reverential abundance of wealth of mind and material which, I crave, may heaven and earth create for the mother’s adoring child. And, I pray, may the heaven and earth save us from the violence and monstrosity of a life of materialism and sinful opulence.

    इस भाष्य को एडिट करें
    Top