साइडबार
ऋग्वेद - मण्डल 1/ सूक्त 98/ मन्त्र 1
ऋषिः - कुत्सः आङ्गिरसः
देवता - अग्निर्वैश्वानरः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः। इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥
स्वर सहित पद पाठवै॒श्वा॒न॒रस्य॑ । सु॒ऽम॒तौ । स्या॒म॒ । राजा॑ । हि । क॒म् । भुव॑नानाम् । अ॒भि॒ऽश्रीः । इ॒तः । जा॒तः । विश्व॑म् । इ॒दम् । वि । च॒ष्टे॒ । वै॒श्वा॒न॒रः । य॒त॒ते॒ । सूर्ये॑ण ॥
स्वर रहित मन्त्र
वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः। इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ॥
स्वर रहित पद पाठवैश्वानरस्य। सुऽमतौ। स्याम। राजा। हि। कम्। भुवनानाम्। अभिऽश्रीः। इतः। जातः। विश्वम्। इदम्। वि। चष्टे। वैश्वानरः। यतते। सूर्येण ॥ १.९८.१
ऋग्वेद - मण्डल » 1; सूक्त » 98; मन्त्र » 1
अष्टक » 1; अध्याय » 7; वर्ग » 6; मन्त्र » 1
अष्टक » 1; अध्याय » 7; वर्ग » 6; मन्त्र » 1
Meaning -
May we abide in the pleasure and good will of Vaishvanara Agni, ruler of humanity and indeed the spirit and vitality of all life on earth. The ruling power, for sure, is the order, beauty and grace of the world, the real wealth and life of existence. Born of the original cause, Prakrti, and manifesting here, this Agni shows this world and acts in unison with the sun and prana.