ऋग्वेद - मण्डल 10/ सूक्त 106/ मन्त्र 11
ऋषिः - भुतांशः काश्यपः
देवता - अश्विनौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
ऋ॒ध्याम॒ स्तोमं॑ सनु॒याम॒ वाज॒मा नो॒ मन्त्रं॑ स॒रथे॒होप॑ यातम् । यशो॒ न प॒क्वं मधु॒ गोष्व॒न्तरा भू॒तांशो॑ अ॒श्विनो॒: काम॑मप्राः ॥
स्वर सहित पद पाठऋ॒ध्याम॑ । स्तोम॑म् । स॒नु॒याम॑ । वाज॑म् । आ । नः॒ । मन्त्र॑म् । स॒ऽरथा॑ । इ॒ह । उप॑ । या॒त॒म् । यशः॑ । न । प॒क्वम् । मधु॑ । गोषु॑ । अ॒न्तः । आ । भू॒तऽअं॑शः । अ॒श्विनोः॑ । काम॑म् । अ॒प्राः॒ ॥
स्वर रहित मन्त्र
ऋध्याम स्तोमं सनुयाम वाजमा नो मन्त्रं सरथेहोप यातम् । यशो न पक्वं मधु गोष्वन्तरा भूतांशो अश्विनो: काममप्राः ॥
स्वर रहित पद पाठऋध्याम । स्तोमम् । सनुयाम । वाजम् । आ । नः । मन्त्रम् । सऽरथा । इह । उप । यातम् । यशः । न । पक्वम् । मधु । गोषु । अन्तः । आ । भूतऽअंशः । अश्विनोः । कामम् । अप्राः ॥ १०.१०६.११
ऋग्वेद - मण्डल » 10; सूक्त » 106; मन्त्र » 11
अष्टक » 8; अध्याय » 6; वर्ग » 2; मन्त्र » 6
अष्टक » 8; अध्याय » 6; वर्ग » 2; मन्त्र » 6
Meaning -
Let us realise and extend the meaning and application of the mantric song of life and achieve further progress. O Ashvins, come close by your car, share and confirm our mantras and mantric success in practice. And may the honour and excellence of the nation as well as ripe grain, honey, and milk in the cow’s udders and our knowledge of the physical essence of the world fulfil the hopes and expectations of the Ashvins and of the men and women of the world.