ऋग्वेद - मण्डल 8/ सूक्त 87/ मन्त्र 2
ऋषिः - कृष्णो द्युम्नीको वा वासिष्ठः प्रियमेधो वा
देवता - अश्विनौ
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
पिब॑तं घ॒र्मं मधु॑मन्तमश्वि॒ना ब॒र्हिः सी॑दतं नरा । ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आ नि पा॑तं॒ वेद॑सा॒ वय॑: ॥
स्वर सहित पद पाठपिब॑तम् । घ॒र्मम् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । न॒रा॒ । ता । म॒न्द॒सा॒ना । मनु॑षः । दु॒रो॒णे । आ । नि । पा॒च॒म् । वेद॑सा । वयः॑ ॥
स्वर रहित मन्त्र
पिबतं घर्मं मधुमन्तमश्विना बर्हिः सीदतं नरा । ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वय: ॥
स्वर रहित पद पाठपिबतम् । घर्मम् । मधुऽमन्तम् । अश्विना । आ । बर्हिः । सीदतम् । नरा । ता । मन्दसाना । मनुषः । दुरोणे । आ । नि । पाचम् । वेदसा । वयः ॥ ८.८७.२
ऋग्वेद - मण्डल » 8; सूक्त » 87; मन्त्र » 2
अष्टक » 6; अध्याय » 6; वर्ग » 10; मन्त्र » 2
अष्टक » 6; अध्याय » 6; वर्ग » 10; मन्त्र » 2
Meaning -
Come Ashvins, leading lights of humanity, sit on the seats of holy grass on the vedi and enjoy and participate in the honey sweet warmth of yajna, social culture, knowledge and discipline of the human community. Happy and joyful in the human home, in the human body, enjoy, preserve and promote life with the wealth and knowledge you have.