ऋग्वेद - मण्डल 8/ सूक्त 87/ मन्त्र 3
ऋषिः - कृष्णो द्युम्नीको वा वासिष्ठः प्रियमेधो वा
देवता - अश्विनौ
छन्दः - बृहती
स्वरः - मध्यमः
आ वां॒ विश्वा॑भिरू॒तिभि॑: प्रि॒यमे॑धा अहूषत । ता व॒र्तिर्या॑त॒मुप॑ वृ॒क्तब॑र्हिषो॒ जुष्टं॑ य॒ज्ञं दिवि॑ष्टिषु ॥
स्वर सहित पद पाठआ । वा॒म् । विश्वा॑भिः । ऊ॒तिऽभिः॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ । ता । व॒र्तिः । या॒त॒म् । उप॑ । वृ॒क्तऽब॑र्हिषः । जुष्ट॑म् । य॒ज्ञम् । दिवि॑ष्टिषु ॥
स्वर रहित मन्त्र
आ वां विश्वाभिरूतिभि: प्रियमेधा अहूषत । ता वर्तिर्यातमुप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥
स्वर रहित पद पाठआ । वाम् । विश्वाभिः । ऊतिऽभिः । प्रियऽमेधाः । अहूषत । ता । वर्तिः । यातम् । उप । वृक्तऽबर्हिषः । जुष्टम् । यज्ञम् । दिविष्टिषु ॥ ८.८७.३
ऋग्वेद - मण्डल » 8; सूक्त » 87; मन्त्र » 3
अष्टक » 6; अध्याय » 6; वर्ग » 10; मन्त्र » 3
अष्टक » 6; अध्याय » 6; वर्ग » 10; मन्त्र » 3
Meaning -
O Ashvins, the holy performers who are dedicated to yajna invoke and call you both with all your succour and promotions, so that you go to the place and paths of those yajakas who are ready with the grass spread on the vedi and there join the yajna for the realisation of their higher aims of life.