अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 9
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - पुरोविराट्पुरस्ताज्ज्योतिस्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
यामिन्द्रे॑ण सं॒धां स॒मध॑त्था॒ ब्रह्म॑णा च बृहस्पते। तया॒हमि॑न्द्रसं॒धया॒ सर्वा॑न्दे॒वानि॒ह हु॑व इ॒तो ज॑यत॒ मामुतः॑ ॥
स्वर सहित पद पाठयाम् । इन्द्रे॑ण । स॒म्ऽधाम् । स॒म्ऽअध॑त्था: । ब्रह्म॑णा । च॒ । बृ॒ह॒स्प॒ते॒ । तया॑ । अ॒हम् । इ॒न्द्र॒ऽसं॒धया॑ । सर्वा॑न् । दे॒वान् । इ॒ह । हु॒वे॒ । इ॒त: । ज॒य॒त॒ । मा । अ॒मुत॑: ॥१२.९॥
स्वर रहित मन्त्र
यामिन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते। तयाहमिन्द्रसंधया सर्वान्देवानिह हुव इतो जयत मामुतः ॥
स्वर रहित पद पाठयाम् । इन्द्रेण । सम्ऽधाम् । सम्ऽअधत्था: । ब्रह्मणा । च । बृहस्पते । तया । अहम् । इन्द्रऽसंधया । सर्वान् । देवान् । इह । हुवे । इत: । जयत । मा । अमुत: ॥१२.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 9
मन्त्रार्थ -
(बृहस्पते) हे शस्त्रास्त्र प्रक्षेपण विद्या के आचार्य ! (यां सन्धाम्) जिस सङ्कल्पित भावना प्रतिज्ञा को (इन्द्रेण ब्रह्मणा च) इन्द्र अपने शिष्य और ब्रह्मा अपने गुरु के साथ रहकर (समधत्था) तूने पूरा किया या तू पूरा करता है (इन्द्र तया सन्धया) इन्द्र उसी सङ्कल्पित भावना प्रतिज्ञा से (अहं सर्वान् देवान्) मैं सब देवों-विजिगिषु जनों-संग्राम में शस्त्रास्त्र प्रक्षेपक विद्वानों को (इह हुवे) इस संग्राम में बुलाता हूं (इतः-जयत) इस हमारे पक्ष की ओर से शत्रुओं को जीतो (अमुतः-मा) उस शत्रुपक्ष की ओर से न जीतो ॥९॥
विशेष - ऋषिः-भृग्वङ्गिराः (भर्जनशील अग्निप्रयोगवेत्ता) देवता – त्रिषन्धिः ( गन्धक, मनः शिल, स्फोट पदार्थों का अस्त्र )
इस भाष्य को एडिट करें