Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 13/ मन्त्र 23
    ऋषिः - इन्द्राग्नी ऋषी देवता - बृहस्पतिर्देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    6

    या वो॑ देवाः॒ सूर्य्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑। इन्द्रा॑ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते॥२३॥

    स्वर सहित पद पाठ

    याः। वः॒। दे॒वाः॒। सूर्ये॑। रुचः॑। गोषु॑। अश्वे॑षु। याः। रुचः॑। इन्द्रा॑ग्नी॒ऽइतीन्द्रा॑ग्नी। ताभिः॑। सर्वा॑भिः। रुच॑म्। नः॒। ध॒त्त॒। बृ॒ह॒स्प॒ते॒ ॥२३ ॥


    स्वर रहित मन्त्र

    या वो देवाः सूर्ये रुचो गोष्वश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचन्नो धत्त बृहस्पते ॥


    स्वर रहित पद पाठ

    याः। वः। देवाः। सूर्ये। रुचः। गोषु। अश्वेषु। याः। रुचः। इन्द्राग्नीऽइतीन्द्राग्नी। ताभिः। सर्वाभिः। रुचम्। नः। धत्त। बृहस्पते॥२३॥

    यजुर्वेद - अध्याय » 13; मन्त्र » 23
    Acknowledgment

    Meaning -
    O learned persons, whatever love ye have got for the sun, the cows and horses, with all that inculcate love in us, just as the teacher and preacher incite our love for learning. O unbiassed learned examiner, examine us.

    इस भाष्य को एडिट करें
    Top