Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 29
    ऋषिः - वामदेव ऋषिः देवता - अग्निर्देवता छन्दः - स्वराट् आर्षी अनुष्टुप्, स्वरः - गान्धारः
    5

    अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वाहा॒ सोमा॑य पितृ॒मते॒ स्वाहा॑। अप॑हता॒ऽअसु॑रा॒ रक्षा॑सि वेदि॒षदः॑॥२९॥

    स्वर सहित पद पाठ

    अ॒ग्नये॑। क॒व्य॒वाह॑ना॒येति॑ कव्य॒ऽवाह॑नाय। स्वाहा॑। सोमा॑य। पि॒तृ॒मत॒ इति॑ पितृ॒ऽमते॑। स्वाहा॑। अप॑हता॒ इत्यप॑ऽहताः। असु॑राः। रक्षा॑सि। वे॒दि॒षदः॑। वे॒दि॒सद॑ इति॑ वेदि॒ऽषदः॑ ॥२९॥


    स्वर रहित मन्त्र

    अग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहा अपहताऽअसुरा रक्षाँसि वेदिषदः ॥


    स्वर रहित पद पाठ

    अग्नये। कव्यवाहनायेति कव्यऽवाहनाय। स्वाहा। सोमाय। पितृमत इति पितृऽमते। स्वाहा। अपहता इत्यपऽहताः। असुराः। रक्षासि। वेदिषदः। वेदिसद इति वेदिऽषदः॥२९॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 29
    Acknowledgment

    Meaning -
    Speak reverentially to the learned, the repository of knowledge. Speak sweetly and gently to your father, mother, teacher and the Brahmchari. Exterminate all fiends and evil-minded persons in the world.

    इस भाष्य को एडिट करें
    Top