Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 14
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - अग्निः सर्वस्य छन्दः - अनुष्टुप्,भूरिक् आर्ची गायत्री स्वरः - गान्धारः
    7

    ए॒षा ते॑ऽअग्ने स॒मित्तया॒ वर्ध॑स्व॒ चा च प्यायस्व। व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि। अग्ने॑ वाजजि॒द् वाजं॑ त्वा संसृ॒वासं॑ वाज॒जित॒ꣳ सम्मा॑र्ज्मि॥१४॥

    स्वर सहित पद पाठ

    ए॒षा। ते॒। अ॒ग्ने॒। स॒मिदिति॑ स॒म्ऽइत्। तया॑। वर्ध॑स्व। च॒। आ॒। च॒। प्या॒य॒स्व॒। व॒र्धि॒षी॒महि॑। च॒। व॒यम्। आ। च॒। प्या॒सि॒षी॒म॒हि॒। अग्ने॑। वा॒ज॒जि॒दिति॑ वाजऽजित्। वाज॑म्। त्वा॒। स॒सृ॒वास॒मिति॑ स॒सृ॒वास॑म्। वा॒ज॒जित॒मिति॑ वाज॒ऽजित॑म्। सम्। मा॒र्ज्मि॒ ॥१४॥


    स्वर रहित मन्त्र

    एषा तेऽअग्ने समित्तया वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयमा च प्यासिषीमहि । अग्ने वाजजिद्वाजन्त्वा ससृवाँसँ वाजजितँ सम्मार्ज्मि ॥


    स्वर रहित पद पाठ

    एषा। ते। अग्ने। समिदिति सम्ऽइत्। तया। वर्धस्व। च। आ। च। प्यायस्व। वर्धिषीमहि। च। वयम्। आ। च। प्यासिषीमहि। अग्ने। वाजजिदिति वाजऽजित्। वाजम्। त्वा। ससृवासमिति ससृवासम्। वाजजितमिति वाजऽजितम्। सम्। मार्ज्मि॥१४॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 14
    Acknowledgment

    Meaning -
    Agni, Lord of the fire of Yajna, this samidha (fuel wood) is food for you. Burn with it, grow, expand and illuminate. With the growth of yajna, expand us too in body, mind and soul. We shall grow, and we shall expand in body, mind and soul. Agni, you are food. You are knowledge, speed and motion. You are the lord of knowledge, speed and progress and the winner of victories. Lor the growth of food and knowledge, for the acceleration of speed and motion, and for the sake of victory over want and evil in life, we study, refine and multiply the power of fire through yajna for the common good.

    इस भाष्य को एडिट करें
    Top