Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 31
    ऋषिः - वामदेव ऋषिः देवता - पितरो देवताः छन्दः - बृहती, स्वरः - मध्यमः
    4

    अत्र॑ पितरो मादयध्वं यथाभा॒गमावृ॑षायध्वम्। अमी॑मदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत॥३१॥

    स्वर सहित पद पाठ

    अत्र॑। पि॒त॒रः॒। मा॒द॒य॒ध्व॒म्। य॒था॒भा॒गमिति॑ यथाऽभा॒गम्। आ। वृ॒षा॒य॒ध्व॒म्। वृ॒षा॒य॒ध्व॒मिति॑ वृषऽयध्वम्। अमी॑मदन्त। पि॒तरः॑। य॒था॒भा॒गमिति॑ यथाऽभा॒गम्। आ। अ॒वृ॒षा॒यि॒ष॒त॒ ॥३१॥


    स्वर रहित मन्त्र

    अत्र पितरो मादयध्वँयथाभागमा वृषायध्वम् । अमीमदन्त पितरो यथाभागमा वृषायिषत ॥


    स्वर रहित पद पाठ

    अत्र। पितरः। मादयध्वम्। यथाभागमिति यथाऽभागम्। आ। वृषायध्वम्। वृषायध्वमिति वृषऽयध्वम्। अमीमदन्त। पितरः। यथाभागमिति यथाऽभागम्। आ। अवृषायिषत॥३१॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 31
    Acknowledgment

    Meaning -
    Trustees and guardians of society, men of knowledge and wisdom, justice and merit, take your share as you deserve and, in your own right and proper place here, rejoice and celebrate the victory of yajna. Make all others happy and, as they deserve on merit, let them too rejoice and celebrate.

    इस भाष्य को एडिट करें
    Top