Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 29/ मन्त्र 37
    ऋषिः - मधुच्छन्छा ऋषिः देवता - विद्वांसो देवता छन्दः - गायत्री स्वरः - षड्जः
    5

    के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्याऽअपे॒शसे॑। समु॒षद्भि॑रजायथाः॥३७॥

    स्वर सहित पद पाठ

    के॒तुम्। कृ॒ण्वन्। अ॒के॒तवे॑। पेशः॑। म॒र्याः॒। अ॒पे॒शसे॑। सम्। उ॒षद्भि॒रित्यु॒षत्ऽभिः॑। अ॒जा॒य॒थाः॒ ॥३७ ॥


    स्वर रहित मन्त्र

    केतुङ्कृण्वन्नकेतवे पेशो मर्याऽअपेशसे । समुषद्भिरजायथाः ॥


    स्वर रहित पद पाठ

    केतुम्। कृण्वन्। अकेतवे। पेशः। मर्याः। अपेशसे। सम्। उषद्भिरित्युषत्ऽभिः। अजायथाः॥३७॥

    यजुर्वेद - अध्याय » 29; मन्त्र » 37
    Acknowledgment

    Meaning -
    Agni, lord of light and life, man of knowledge, creating light for the man in the dark, providing plenty for the man in adversity, as mortals do, you arise with the light of the dawns and the fires of the generous yajamanas.

    इस भाष्य को एडिट करें
    Top