Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 29/ मन्त्र 8
    ऋषिः - बृहदुक्थो वामदेव्य ऋषिः देवता - सरस्वती देवता छन्दः - त्रिष्टुप् स्वरः - धैवतः
    4

    आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञꣳ सर॑स्वती स॒ह रु॒द्रैर्न॑ऽआवीत्।इडोप॑हूता॒ वसु॑भिः स॒जोषा॑ य॒ज्ञं नो॑ देवीर॒मृते॑षु धत्त॥८॥

    स्वर सहित पद पाठ

    आ॒दि॒त्यैः। नः॒। भार॑ती। व॒ष्टु॒। य॒ज्ञम्। सर॑स्वती। स॒ह। रु॒द्रैः। नः॒। आ॒वी॒त्। इडा॑। उप॑हू॒तेत्युप॑ऽहूता। वसु॑भि॒रिति॒ वसु॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॒। य॒ज्ञम्। नः॒। दे॒वीः॒। अ॒मृते॑षु। ध॒त्त॒ ॥८ ॥


    स्वर रहित मन्त्र

    आदित्यैर्ना भारती वष्टु यज्ञँ सरस्वती सह रुद्रैर्नऽआवीत् । इडोपहूता वसुभिः सजोषा यज्ञन्नो देवीरमृतेषु धत्त ॥


    स्वर रहित पद पाठ

    आदित्यै। नः। भारती। वष्टु। यज्ञम्। सरस्वती। सह। रुद्रैः। नः। आवीत्। इडा। उपहूतेत्युपऽहूता। वसुभिरिति वसुऽभिः। सजोषा इति सऽजोषाः। यज्ञम्। नः। देवीः। अमृतेषु। धत्त॥८॥

    यजुर्वेद - अध्याय » 29; मन्त्र » 8
    Acknowledgment

    Meaning -
    May Bharati, voice of the knowledge of the world, alongwith the scholars and sages of the pre¬ eminent Aditya order, grace our yajna. May Sarasvati, voice of science and prayer, alongwith the scholars of the eminent Rudra order protect and promote our yajna. May Ida, voice of the spirit and meditation alongwith the sages of the noble Vasu order grace and extend our yajna. May the three divinities of the divine voice invoked and worshipped elevate our yajna to the regions of the immortals.

    इस भाष्य को एडिट करें
    Top