Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 29/ मन्त्र 47
    ऋषिः - भारद्वाज ऋषिः देवता - धनुर्वेदाऽध्यापका देवताः छन्दः - विराट् जगती स्वरः - निषादः
    3

    ब्राह्म॑णासः॒ पित॑रः॒। सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वीऽअ॑ने॒हसा॑।पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नोऽअ॒घश॑ꣳसऽईशत॥४७॥

    स्वर सहित पद पाठ

    ब्रा॒ह्म॑णासः। पित॑रः। सोम्यासः॑। शि॒वेऽइति॑ शि॒वे। नः॒। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। अ॒ने॒हसा॑। पू॒षा। नः॒। पा॒तु॒। दु॒रि॒तादिति॑ दुःऽइ॒तात् ऋ॒ता॒वृ॒धः॒। ऋ॒त॒वृध॒ इत्यृ॑तऽवृधः। रक्ष॑। माकिः॑। न॒। अ॒घश॑ꣳस॒ इत्य॒घऽश॑ꣳसः। ई॒श॒त॒ ॥४७ ॥


    स्वर रहित मन्त्र

    ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवीऽअनेहसा । पूषा नः पातु दुरितादृतावृधो रक्षा माकिर्ना अघशँस ईशत ॥


    स्वर रहित पद पाठ

    ब्राह्मणासः। पितरः। सोम्यासः। शिवेऽइति शिवे। नः। द्यावापृथिवीऽइति द्यावापृथिवी। अनेहसा। पूषा। नः। पातु। दुरितादिति दुःऽइतात् ऋतावृधः। ऋतवृध इत्यृतऽवृधः। रक्ष। माकिः। न। अघशꣳस इत्यघऽशꣳसः। ईशत॥४७॥

    यजुर्वेद - अध्याय » 29; मन्त्र » 47
    Acknowledgment

    Meaning -
    May the Brahmanas, scholars of Veda and divine vision, parental seniors, lovers of peace, joy and yajna- soma, defenders and promoters of truth and Law, guide and protect us. May Heaven and earth, auspicious, pure and sinless, be kind to bless us. May Pusha, lord giver of health and growth, protect us from sin and promote us. May no sinner and supporter of evil rule over us.

    इस भाष्य को एडिट करें
    Top