Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 43
    ऋषिः - मेधातिथिर्ऋषिः देवता - विष्णुर्देवता छन्दः - निचृद् गायत्री स्वरः - षड्जः
    3

    त्रीणि॑ प॒दा विच॑क्रमे॒ विष्णु॑र्गो॒पाऽअदा॑भ्यः।अतो॒ धर्मा॑णि धा॒रय॑न्॥४३॥

    स्वर सहित पद पाठ

    त्रीणि॑। प॒दा। वि। च॒क्र॒मे॒। विष्णुः॑। गो॒पाः। अदा॑भ्यः ॥ अतः॑। धर्मा॑णि। धा॒रय॑न् ॥४३ ॥


    स्वर रहित मन्त्र

    त्रीणि पदा वि चक्रमे विष्णुर्गोपाऽअदाभ्यः । अतो धर्माणि धारयन् ॥


    स्वर रहित पद पाठ

    त्रीणि। पदा। वि। चक्रमे। विष्णुः। गोपाः। अदाभ्यः॥ अतः। धर्माणि। धारयन॥४३॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 43
    Acknowledgment

    Meaning -
    Vishnu, omnipresent lord of the universe, inviolable and intrepidable protector, sustaining the laws of existence and maintaining the sustainers of life such as earth and sun, takes the three steps of creation through the causal Prakriti, subtle materials, and the concrete forms of life and matter. Hence He alone is the lord adorable.

    इस भाष्य को एडिट करें
    Top