Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 38/ मन्त्र 22
    ऋषिः - दीर्घतमा ऋषिः देवता - यज्ञो देवता छन्दः - परोष्णिक् स्वरः - ऋषभः
    4

    अचि॑क्रद॒द् वृषा॒ हरि॑र्म॒हान् मि॒त्रो न द॑र्श॒तः।सꣳ सूर्य्ये॑ण दिद्युतदुद॒धिर्नि॒धिः॥२२॥

    स्वर सहित पद पाठ

    अचि॑क्रदत्। वृषा॑। हरिः॑। म॒हान्। मि॒त्रः। न। द॒र्श॒तः ॥ सम्। सूर्य्ये॑ण। दि॒द्यु॒त॒त्। उ॒द॒धिरित्यु॑द॒ऽधिः। नि॒धिरिति॑ नि॒ऽधिः ॥२२ ॥


    स्वर रहित मन्त्र

    अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सँ सूर्येण दिद्युतदुदधिर्निधिः ॥


    स्वर रहित पद पाठ

    अचिक्रदत्। वृषा। हरिः। महान्। मित्रः। न। दर्शतः॥ सम्। सूर्य्येण। दिद्युतत्। उदधिरित्युदऽधिः। निधिरिति निऽधिः॥२२॥

    यजुर्वेद - अध्याय » 38; मन्त्र » 22
    Acknowledgment

    Meaning -
    Agni, brilliant light of cosmic yajna, roaring with thunder, showering with the clouds, shooting as lightning, great and glorious, universal friend, bright and beautiful, and blazing with the sun is a jewel treasure of wealth deep as the oceans of space.

    इस भाष्य को एडिट करें
    Top