Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 31
    ऋषिः - विश्वामित्र ऋषिः देवता - इन्द्राग्नी देवते छन्दः - आर्षी त्रिष्टुप् स्वरः - धैवतः
    6

    इन्द्रा॑ग्नी॒ऽआग॑तꣳ सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम्। अ॒स्य पा॑तं धि॒येषि॒ता। उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां॑ त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां॑ त्वा॥३१॥

    स्वर सहित पद पाठ

    इन्द्रा॑ग्नी॒ऽइतीन्द्रा॑ग्नी। आ। ग॒त॒म्। सु॒तम्। गी॒र्भिरिति॑ गीः॒ऽभिः। नभः॑। वरे॑ण्यम्। अ॒स्य। पा॒त॒म्। धि॒या। इ॒षि॒ता। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। इ॒न्द्रा॒ग्निभ्या॒मिती॑न्द्रा॒ग्निऽभ्याम्। त्वा॒। ए॒षः। ते॒। योनिः॑। इ॒न्द्रा॒ग्निभ्या॒मिती॑न्द्रा॒ग्निऽभ्याम्। त्वा॒ ॥३१॥


    स्वर रहित मन्त्र

    इन्द्राग्नी आ गतँ सुतङ्गीर्भिर्नभो वरेण्यम् । अस्य पातन्धियेषिता । उपयामगृहीतो सीन्द्राग्निभ्यात्वैष ते योनिरिन्द्राग्निभ्यां त्वा ॥


    स्वर रहित पद पाठ

    इन्द्राग्नीऽइतीन्द्राग्नी। आ। गतम्। सुतम्। गीर्भिरिति गीःऽभिः। नभः। वरेण्यम्। अस्य। पातम्। धिया। इषिता। उपयामगृहीत इत्युपयामगृहीतः। असि। इन्द्राग्निभ्यामितीन्द्राग्निऽभ्याम्। त्वा। एषः। ते। योनिः। इन्द्राग्निभ्यामितीन्द्राग्निऽभ्याम्। त्वा॥३१॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 31
    Acknowledgment

    Meaning -
    Ruler and the Councillors, both brilliant and powerful as Indra and Agni (power and fire), come and, with words of enlightenment, create for us the wanted joy and prosperity. With your knowledge and mind, and our suggestions and request, guard this land and protect the prosperity of the people. People of the land/Ruler and the Councillors, accepted and positioned you are in the laws and constitution of the state. You (the people) are dedicated to Indra and Agni (the ruler and the council), and accepted in law. You, the ruler and the councillors, are dedicated to Indra and Agni, Lord of Power and knowledge, and Lord of the people and the land. This constitution and this land is your mainstay, the meaning and justification of your being and position.

    इस भाष्य को एडिट करें
    Top