Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 4
    ऋषिः - गोतम ऋषिः देवता - मघवा देवता छन्दः - आर्षी उष्णिक् स्वरः - ऋषभः
    7

    उ॒प॒या॒मगृ॑हीतोऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑म्। उ॒रु॒ष्य राय॒ऽएषो॑ यजस्व॥४॥

    स्वर सहित पद पाठ

    उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒न्तः। य॒च्छ॒। म॒घ॒व॒न्निति॑ मघऽवन्। पा॒हि॒। सोम॑म्। उ॒रु॒ष्य। रायः॑। आ। इषः॑। य॒ज॒स्व॒ ॥४॥


    स्वर रहित मन्त्र

    उपयामगृहीतो स्यन्तर्यच्छ मघवन्पाहि सोमम् । उरुष्य राय एषो यजस्व ॥


    स्वर रहित पद पाठ

    उपयामगृहीत इत्युपयामऽगृहीतः। असि। अन्तः। यच्छ। मघवन्निति मघऽवन्। पाहि। सोमम्। उरुष्य। रायः। आ। इषः। यजस्व॥४॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 4
    Acknowledgment

    Meaning -
    Man, you are the power and the glory of the self, placed and accepted in the law of existence. Preserve and promote the inner life and dedicate the innermost self to the Law of the Divine. With yoga, eliminate suffering and grow, and obtain the higher wealth and power of the soul.

    इस भाष्य को एडिट करें
    Top