Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 33
    ऋषिः - तापस ऋषिः देवता - मित्रादयो मन्त्रोक्ता देवताः छन्दः - कृति, स्वरः - निषादः
    8

    मि॒त्रो नवा॑क्षरेण त्रि॒वृत॒ꣳ स्तोम॒मुद॑जय॒त् तमुज्जे॑षं॒ वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जय॒त् तामुज्जे॑ष॒मिन्द्र॒ऽएका॑दशाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒त् तामुज्जे॑षं॒ विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जयँ॒स्तामुज्जे॑षम्॥३३॥

    स्वर सहित पद पाठ

    मि॒त्रः। नवा॑क्षरे॒णेति॒ नव॑ऽअक्षरेण। त्रि॒वृत॒मिति॒ त्रि॒ऽवृत॑म्। स्तोम॑म्। उत्। अ॒ज॒य॒त्। तम्। उत्। जे॒ष॒म्। वरु॑णः। दशा॑क्षरे॒णेति॒ दश॑ऽअक्षरेण। वि॒राज॒मिति॒ वि॒ऽराज॑म्। उत्। अ॒ज॒य॒त्। ताम्। उत्। जे॒ष॒म्। इन्द्रः॑। एका॑दशाक्षरे॒णेत्येका॑दशऽअक्षरेण। त्रि॒ष्टुभ॑म्। त्रि॒स्तुभ॒मिति॑ त्रि॒ऽस्तुभ॑म्। उत्। अ॒ज॒य॒त्। ताम्। उत्। जे॒ष॒म्। विश्वे॑। दे॒वाः। द्वाद॑शाक्षरे॒णेति॒ द्वाद॑शऽअक्षरेण। जग॑तीम्। उत्। अ॒ज॒य॒न्। ताम्। उत्। जे॒ष॒म् ॥३३॥


    स्वर रहित मन्त्र

    मित्रो नवाक्षरेण त्रिवृतँ स्तोममुदजयत्तमुज्जेषँवरुणो दशाक्षरेण विराजमुदजयत्तामुज्जेषमिन्द्र ऽएकादशाक्षरेण त्रिष्टुभमुदजयत्तामुज्जेषँविश्वे देवा द्वादशाक्षरेण जगतीमुदजयँस्तामुज्जेषम् ॥


    स्वर रहित पद पाठ

    मित्रः। नवाक्षरेणेति नवऽअक्षरेण। त्रिवृतमिति त्रिऽवृतम्। स्तोमम्। उत्। अजयत्। तम्। उत्। जेषम्। वरुणः। दशाक्षरेणेति दशऽअक्षरेण। विराजमिति विऽराजम्। उत्। अजयत्। ताम्। उत्। जेषम्। इन्द्रः। एकादशाक्षरेणेत्येकादशऽअक्षरेण। त्रिष्टुभम्। त्रिस्तुभमिति त्रिऽस्तुभम्। उत्। अजयत्। ताम्। उत्। जेषम्। विश्वे। देवाः। द्वादशाक्षरेणेति द्वादशऽअक्षरेण। जगतीम्। उत्। अजयन्। ताम्। उत्। जेषम्॥३३॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 33
    Acknowledgment

    Meaning -
    Mitra, universal friend of all, with nine-syllable yajushi brihati verse, won the three dimensional yajna of knowledge, action and worship. I too should accomplish the same. (The ruler should live an enlightened life of action and piety, and every citizen should follow the ruler and support him. )Varuna, the Supreme, worthy of choice, with the ten-syllable yajushi pankti verse, conquered the spirit and content of Virat, policy of sovereignty. I too should realize the same. (The ruler should honour the sovereignty of his office, commit himself to policies of eternal values and be the guardian of his people. The people should honour and follow him in his foot-steps. )Indra, Lord of glory, with eleven-syllable asurya pankti verse, won the spirit and content of trishtup, and I should realize the same. Indra, Lord of glory, with eleven-syllable asurya pankti verse, won the spirit and content of trishtup, and I should realize the same. (The ruler should pursue the values and policies of magnanimity and excellence, and the people should emulate and support him. )Vishve-devas, noble spirits of the world, with twelve-syllable gayatri verse, realized the spirit and content of jagati, and I should realize the same. (The ruler should commit himself to the highest policies of social life and universal good, and the people should follow and support him. )

    इस भाष्य को एडिट करें
    Top