Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1192
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
ते꣡ नः꣢ सह꣣स्रि꣡ण꣢ꣳ र꣣यिं꣡ पव꣢꣯न्ता꣣मा꣢ सु꣣वी꣡र्य꣢म् । स्वा꣣ना꣢ दे꣣वा꣢स꣣ इ꣡न्द꣢वः ॥११९२॥
स्वर सहित पद पाठते꣢ । नः꣣ । सहस्रि꣡ण꣢म् । र꣣यि꣢म् । प꣡व꣢꣯न्ताम् । आ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । स्वा꣣नाः꣢ । दे꣣वा꣡सः꣢ । इ꣡न्द꣢꣯वः ॥११९२॥
स्वर रहित मन्त्र
ते नः सहस्रिणꣳ रयिं पवन्तामा सुवीर्यम् । स्वाना देवास इन्दवः ॥११९२॥
स्वर रहित पद पाठ
ते । नः । सहस्रिणम् । रयिम् । पवन्ताम् । आ । सुवीर्यम् । सु । वीर्यम् । स्वानाः । देवासः । इन्दवः ॥११९२॥
सामवेद - मन्त्र संख्या : 1192
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
विषय - आनन्दरस क्या करें, यह अगले मन्त्र में कहा गया है।
पदार्थ -
(ते) वे पूर्वोक्त (स्वानाः) अभिषुत किये जाते हुए, (देवासः) स्वयं तेजस्वी तथा दूसरों को तेजस्वी बनानेवाले, (इन्दवः) रस से भिगोनेवाले सोम अर्थात् परमानन्द-रस (नः) हमारे लिए (सहस्रिणम्) सहस्रसंख्यक, (सुवीर्यम्) सुवीर्ययुक्त (रयिम्) अहिंसा, सत्य, भूतदया, माधुर्य, न्याय, उदारता आदि धन को (आ पवन्ताम्) लायें ॥६॥
भावार्थ - परमात्मा की उपासना से मिले हुए परमानन्द अनन्त दिव्यगुणसम्पदा को प्राप्त कराते हैं ॥६॥
इस भाष्य को एडिट करें