Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 622
ऋषिः - वामदेवो गौतमः
देवता - द्यावापृथिवी
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
10
म꣡न्ये꣣ वां द्यावापृथिवी सु꣣भो꣡ज꣢सौ꣣ ये꣡ अप्र꣢꣯थेथा꣣म꣡मि꣢तम꣣भि꣡ योज꣢꣯नम् । द्या꣡वा꣢पृथिवी꣣ भ꣡व꣢तꣳ स्यो꣣ने꣡ ते नो꣢꣯ मुञ्चत꣣म꣡ꣳह꣢सः ॥६२२॥
स्वर सहित पद पाठम꣡न्ये꣢꣯ । वा꣣म् । द्यावापृथिवी । द्यावा । पृथिवीइ꣡ति꣢ । सु꣣भो꣡ज꣢सौ । सु꣣ । भो꣡ज꣢꣯सौ । ये꣡इति꣢ । अ꣡प्र꣢꣯थेथाम् । अ꣡मि꣢꣯तम् । अ । मि꣣तम् । अभि꣢ । यो꣡ज꣢꣯नम् । द्या꣡वा꣢꣯पृथिवी । द्या꣡वा꣢꣯ । पृथिवीइ꣡ति꣢ । भ꣡व꣢꣯तम् । स्यो꣣नेइ꣡ति꣢ । ते꣡इति꣢ । नः꣣ । मुञ्चतम् । अँ꣡ह꣢꣯सः ॥६२२॥
स्वर रहित मन्त्र
मन्ये वां द्यावापृथिवी सुभोजसौ ये अप्रथेथाममितमभि योजनम् । द्यावापृथिवी भवतꣳ स्योने ते नो मुञ्चतमꣳहसः ॥६२२॥
स्वर रहित पद पाठ
मन्ये । वाम् । द्यावापृथिवी । द्यावा । पृथिवीइति । सुभोजसौ । सु । भोजसौ । येइति । अप्रथेथाम् । अमितम् । अ । मितम् । अभि । योजनम् । द्यावापृथिवी । द्यावा । पृथिवीइति । भवतम् । स्योनेइति । तेइति । नः । मुञ्चतम् । अँहसः ॥६२२॥
सामवेद - मन्त्र संख्या : 622
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
विषय - अगली ऋचा का द्यावापृथिवी देवता है। माता-पिता से प्रार्थना की गयी है।
पदार्थ -
हे (द्यावापृथिवी) भूमि-आकाश के सदृश माता-पिताओं अथवा अध्यापिका-उपदेशिकाओ ! मैं (वाम्) तुम दोनों को (सुभोजसौ) शुभ पालनकर्ता (मन्ये) जानता हूँ, (ये) जो तुम दोनों (अमितं योजनम् अभि) अपरिमित योजन पर्यन्त (अप्रथेथाम्) यश से प्रख्यात हो। हे (द्यावापृथिवी) पृथिवी और सूर्य के तुल्य माता-पिताओ अथवा अध्यापिका-उपदेशिकाओ ! तुम हमारे लिए (स्योने) सुखदायक (भवतम्) होवो। (ते) वे तुम दोनों (नः) हमें (अंहसः) पाप से (मुञ्चतम्) छुडाओ ॥८॥
भावार्थ - माता-पिताओं और अध्यापिका-उपदेशिकाओं के पास से उत्तम विद्या और उत्तम उपदेश प्राप्त कर सन्तान श्रेष्ठ ज्ञानी, शुभ कर्म करनेवाले और निष्पाप होवें ॥८॥
इस भाष्य को एडिट करें