Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1002
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
10

इ꣢न्द्रो꣣ म꣡दा꣢य वावृधे꣣ श꣡व꣢से वृत्र꣣हा꣡ नृ꣢꣯भिः । त꣢꣫मिन्म꣣ह꣢त्स्वा꣣जि꣢षू꣣ति꣡मर्भे꣢꣯ हवामहे꣣ स꣡ वाजे꣢꣯षु꣣ प्र꣡ नो꣡ऽविषत् ॥१००२॥

स्वर सहित पद पाठ

इ꣡न्द्रः꣢꣯ । म꣡दा꣢꣯य । वा꣣वृधे । श꣡व꣢꣯से । वृ꣣त्रहा꣢ । वृ꣡त्र । हा꣡ । नृ꣡भिः꣢꣯ । तम् । इत् । म꣣ह꣡त्सु꣢ । आ꣣जि꣡षु꣢ । ऊ꣣ति꣢म् । अ꣡र्भे꣢꣯ । ह꣣वामहे । सः꣢ । वा꣡जे꣢꣯षु । प्र । नः꣣ । अविषत् ॥१००२॥


स्वर रहित मन्त्र

इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥१००२॥


स्वर रहित पद पाठ

इन्द्रः । मदाय । वावृधे । शवसे । वृत्रहा । वृत्र । हा । नृभिः । तम् । इत् । महत्सु । आजिषु । ऊतिम् । अर्भे । हवामहे । सः । वाजेषु । प्र । नः । अविषत् ॥१००२॥

सामवेद - मन्त्र संख्या : 1002
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
(वृत्रहा) पापानां हन्ता (इन्द्रः) वीरं मनः। [यन्मनः स इन्द्रः। गो० ब्रा०, उ० ४।११।] (नृभिः) विजयाकाङ्क्षिभिः मनुष्यैः (मदाय) हर्षाय (शवसे) बलाय च (वावृधे) वर्ध्यते, उत्साह्यते। (ऊतिम्) रक्षकम् (तम् इत्) तदेव मनः, वयम् (महत्सु) विकटेषु (आजिषु) आन्तरेषु बाह्येषु च संग्रामेषु, अपि च (अर्भे) अल्पे संग्रामे (हवामहे) आह्वयामः। (सः) इन्द्रः मनः (वाजेषु) तेषु युद्धेषु (नः) अस्मान् (अविषत्) रक्षेत्। [अवते रक्षणार्थाद् लेटि रूपम्] ॥१॥२

भावार्थः - मनुष्यस्य मनश्चेन्मृतं तर्हि स जीवने कामप्युन्नतिं कर्तुं न क्षमते, मनश्चेदुत्साहपूर्णं तर्हि सर्वान् विघ्नान् रिपूंश्च तिरस्कुर्वन् सर्वत्र विजयं लभते ॥१॥

इस भाष्य को एडिट करें
Top