Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1010
ऋषिः - जमदग्निर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

आ꣢दी꣣म꣢श्वं꣣ न꣡ हेता꣢꣯र꣣म꣡शू꣢शुभन्न꣣मृ꣡ता꣢य । म꣢धो꣣ र꣡स꣢ꣳ सध꣣मा꣡दे꣢ ॥१०१०॥

स्वर सहित पद पाठ

आत् । ई꣣म् । अ꣡श्व꣢꣯म् । न । हे꣡ता꣢꣯रम् । अ꣡शू꣢꣯शुभन् । अ꣣मृ꣡ता꣢य । अ꣣ । मृ꣡ता꣢꣯य । म꣡धोः꣢꣯ । र꣡स꣢꣯म् । स꣣धमा꣡दे꣢ । स꣣ध । मा꣡दे꣢꣯ ॥१०१०॥


स्वर रहित मन्त्र

आदीमश्वं न हेतारमशूशुभन्नमृताय । मधो रसꣳ सधमादे ॥१०१०॥


स्वर रहित पद पाठ

आत् । ईम् । अश्वम् । न । हेतारम् । अशूशुभन् । अमृताय । अ । मृताय । मधोः । रसम् । सधमादे । सध । मादे ॥१०१०॥

सामवेद - मन्त्र संख्या : 1010
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
प्रथमः—सोमौषधिरसविषये। (आत्) तदनन्तरम्, सोमरसे गोदुग्धमिश्रणानन्तरमित्यर्थः (हेतारम्) बलस्य वर्धयितारम्। [हि गतौ वृद्धौ च।] (ईम् मधोः रसम्) एतम् मधुरस्य सोमस्य रसम्, योद्धारः (अमृताय) युद्धे विजयलाभाय (अशूशुभन्) पातुं पात्रेषु शोभयन्ति। कथमिव ? (हेतारम् अश्वं न) यथा आशुगामिनं तुरङ्गमम् अश्वपालाः अश्वोचितैरलङ्कारैः शोभयन्ति तद्वत् ॥ द्वितीयः—ज्ञानरसविषये। (आत्) तदनन्तरम्, गुरोः सकाशाज्ज्ञानोपलब्धेरनन्तरमित्यर्थः, (हेतारम्) पुरुषार्थवर्धकम् (ईम् मधोः रसम्) एतं मधुरस्य ज्ञानस्य रसम्, शिष्याः (अमृताय) मोक्षलाभाय (अशूशुभन्) योगाभ्यासैः शोभयन्ति। कथमिव ? (हेतारम्२ अश्वं न) यथा गन्तारं तुरङ्गमम् अश्वपालाः अश्वोचितैरलङ्कारैः शोभयन्ति तद्वत् ॥३॥ अत्र श्लेषः श्लिष्टोपमा चालङ्कारः ॥३॥

भावार्थः - यथा पीतः सोमौषधिरसो बलवृद्धिकरः सन् युद्धे विजयं प्रापयति तथाऽऽचार्याद् गृहीतं ज्ञानं योगाभ्यासेन सहचरितं मोक्षप्रापकं जायते ॥३॥

इस भाष्य को एडिट करें
Top