Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1040
ऋषिः - मेधातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

म꣣हा꣡न्तं꣢ त्वा म꣣ही꣡रन्वापो꣢꣯ अर्षन्ति꣣ सि꣡न्ध꣢वः । य꣡द्गोभि꣢꣯र्वासयि꣣ष्य꣡से꣢ ॥१०४०॥

स्वर सहित पद पाठ

म꣣हा꣡न्त꣢म् । त्वा꣣ । महीः꣢ । अ꣡नु꣢꣯ । आ꣡पः꣢꣯ । अ꣣र्षन्ति । सि꣡न्ध꣢꣯वः । यत् । गो꣡भिः꣢꣯ । वा꣣सयिष्य꣡से꣢ ॥१०४०॥


स्वर रहित मन्त्र

महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः । यद्गोभिर्वासयिष्यसे ॥१०४०॥


स्वर रहित पद पाठ

महान्तम् । त्वा । महीः । अनु । आपः । अर्षन्ति । सिन्धवः । यत् । गोभिः । वासयिष्यसे ॥१०४०॥

सामवेद - मन्त्र संख्या : 1040
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 4
Acknowledgment

पदार्थः -
हे सोम जगत्स्रष्टः परमात्मन् ! (महान्तम्) अतिशयमहिमवन्तम् (त्वाम् अनु) त्वाम् अनुसृत्य, त्वदादेशानुसारेणेत्यर्थः (महीः) महत्यः, (सिन्धवः) स्यन्दमानाः प्रवहणशीलाः (आपः) नद्यः (अर्षन्ति) गच्छन्ति, (यत्) यस्मात्, त्वम् (गोभिः) सूर्यरश्मिभिः (वासयिष्यसे) वृष्टिद्वारा ताः निवासयिष्यसि ॥४॥

भावार्थः - नद्यादयः सर्वे पदार्थाः परमात्मनिर्धारितनियमानुसारेणैव चलन्ति, यतः स जगतः सम्राडस्ति ॥४॥

इस भाष्य को एडिट करें
Top