Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1096
ऋषिः - ऋणंचयो राजर्षिः देवता - पवमानः सोमः छन्दः - यवमध्या गायत्री स्वरः - षड्जः काण्ड नाम -
4

स꣡ सु꣢न्वे꣣ यो꣡ वसू꣢꣯नां꣣ यो꣢ रा꣣या꣡मा꣢ने꣣ता꣡ य इडा꣢꣯नाम् । सो꣢मो꣣ यः꣡ सु꣢क्षिती꣣ना꣢म् ॥१०९६॥

स्वर सहित पद पाठ

सः꣢ । सु꣣न्वे । यः꣡ । व꣡सू꣢꣯नाम् । यः । रा꣡या꣢म् । आ꣣नेता꣢ । आ꣣ । नेता꣢ । यः । इ꣡डा꣢꣯नाम् । सो꣡मः꣢꣯ । यः । सु꣣क्षितीना꣢म् । सु꣣ । क्षितीना꣢म् ॥१०९६॥


स्वर रहित मन्त्र

स सुन्वे यो वसूनां यो रायामानेता य इडानाम् । सोमो यः सुक्षितीनाम् ॥१०९६॥


स्वर रहित पद पाठ

सः । सुन्वे । यः । वसूनाम् । यः । रायाम् । आनेता । आ । नेता । यः । इडानाम् । सोमः । यः । सुक्षितीनाम् । सु । क्षितीनाम् ॥१०९६॥

सामवेद - मन्त्र संख्या : 1096
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
(सः सोमः) असौ सर्वान्तर्यामी परमेश्वरः (सुन्वे) सुनुते उत्पादयति सर्वं जगत्। [षुञ् अभिषवे, स्वादिः, ‘सुनुते’ इति प्राप्ते ‘लोपस्त आत्मनेपदेषु’ अ० ७।१।४१ इति तलोपे यणि रूपम्।] कीदृशः असौ ? (यः वसूनाम्) हिरण्यादिधनानाम्, (यः रायाम्)विद्यारोग्यसत्याहिंसान्यायवैराग्यादि- धनानाम्, (यः इडानाम्) धेनूनां भूमीनां च, (यः सुक्षितीनाम्)। शोभनाः क्षितयो मनुष्या येषु तेषां राष्ट्राणां च। [‘नञ्सुभ्याम्’ अ० ६।२।१७२ इत्यनेन बहुव्रीहौ सोः परमुत्तरपदमन्तोदात्तम्।] (आनेता) प्रापयिता भवति ॥१॥

भावार्थः - परमात्मानमतिरिच्य कोऽन्यो रजतहिरण्य-भूम्यन्तरिक्षसरित्समुद्राग्निवायुजलविद्युत्सूर्य-वृक्षवनस्पतिमनुष्यधेनुतुरगादिजडचेतनपदार्थानां वेदविद्यासत्याहिंसादिगुणानां धार्मिकजनानां चोत्पादयिता भवेदिति सोऽस्माभिः कृतज्ञतया प्रशंसनीयो वन्दनीयः पूजनीयश्च ॥१॥

इस भाष्य को एडिट करें
Top