Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1331
ऋषिः - अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
3

इ꣡न्द्रा꣢य꣣ सोम꣣ पा꣡त꣢वे वृत्र꣣घ्ने꣡ परि꣢꣯ षिच्यसे । न꣡रे꣢ च꣣ द꣡क्षि꣢णावते वी꣣रा꣡य꣢ सदना꣣स꣡दे꣢ ॥१३३१॥

स्वर सहित पद पाठ

इ꣡न्द्रा꣢꣯य । सो꣣म । पा꣡त꣢꣯वे । वृ꣡त्र꣢꣯घ्ने । वृ꣣त्र । घ्ने꣢ । प꣡रि꣢꣯ । सि꣡च्यसे । न꣡रे꣢꣯ । च꣣ । द꣡क्षि꣢꣯णावते । वी꣣रा꣡य꣢ । स꣣दनास꣡दे꣢ । स꣣दन । स꣡दे꣢꣯ ॥१३३१॥


स्वर रहित मन्त्र

इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे । नरे च दक्षिणावते वीराय सदनासदे ॥१३३१॥


स्वर रहित पद पाठ

इन्द्राय । सोम । पातवे । वृत्रघ्ने । वृत्र । घ्ने । परि । सिच्यसे । नरे । च । दक्षिणावते । वीराय । सदनासदे । सदन । सदे ॥१३३१॥

सामवेद - मन्त्र संख्या : 1331
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (सोम) ज्ञानरस, त्वम् (वृत्रघ्ने) व्रतपालनेन दोषविनाशकाय, (नरे) नराय, पुरुषार्थिने। [अत्र चतुर्थ्येकवचनस्य ‘सुपां सुलुक्०’। अ० ७।१।३९ इति शे आदेशः।] (दक्षिणावते) गुरुदक्षिणायुक्ताय, (वीराय) शूराय, (सदनासदे) गुरुकुलसदननिवासिने (इन्द्राय२) विद्युद्वत्तीव्रबुद्धये विद्यार्थिने (पातवे) पानाय (परिषिच्यसे) परिक्षार्यसे ॥३॥

भावार्थः - विद्यार्थिभिः स्वेच्छया व्रतपालकैस्तपस्विभिः शूरैराश्रमपद्धत्या गुरुकुल एव निवासिभिः समावर्तनकाले गुरुदक्षिणाप्रदायकैश्च भाव्यम् ॥३॥

इस भाष्य को एडिट करें
Top