Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1382
ऋषिः - गोतमो राहूगणः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
9
उ꣣त꣡ ब्रु꣢वन्तु ज꣣न्त꣢व꣣ उ꣢द꣣ग्नि꣡र्वृ꣢त्र꣣हा꣡ज꣢नि । ध꣣नञ्जयो꣡ रणे꣢꣯रणे ॥१३८२॥
स्वर सहित पद पाठउ꣣त꣢ । ब्रु꣣वन्तु । जन्त꣡वः꣢ । उत् । अ꣣ग्निः꣢ । वृ꣣त्र꣢हा । वृ꣣त्र । हा꣢ । अ꣣जनि । धनञ्जयः꣢ । ध꣣नम् । जयः꣢ । र꣡णे꣢꣯रणे । र꣡णे꣢꣯ । र꣢णे ॥१३८२॥
स्वर रहित मन्त्र
उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि । धनञ्जयो रणेरणे ॥१३८२॥
स्वर रहित पद पाठ
उत । ब्रुवन्तु । जन्तवः । उत् । अग्निः । वृत्रहा । वृत्र । हा । अजनि । धनञ्जयः । धनम् । जयः । रणेरणे । रणे । रणे ॥१३८२॥
सामवेद - मन्त्र संख्या : 1382
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 1; सूक्त » 1; मन्त्र » 4
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 1; सूक्त » 1; मन्त्र » 4
Acknowledgment
विषयः - अथोपासकाः किं कुर्वन्त्वित्याह।
पदार्थः -
(उत) अपि च (जन्तवः) अधिगतद्वितीयजन्मानो द्विजाः उपासकाः। [जन्यन्ते आचार्येण ये ते जन्तवो द्विजाः। कमिमनिजनिगाभायाहिभ्यश्च। उ० १।७३ इति जनेस्तुः प्रत्ययः।] (ब्रुवन्तु) हर्षेण कथयन्तु यत् अयम् (वृत्रहा) विघ्नहन्ता (अग्निः) अग्रनायकः परमेश्वरः (उद् अजनि) अस्माकं हृदये प्रादुर्भूतोऽस्ति। यः (रणे-रणे) संग्रामे संग्रामे, प्रतिदेवासुरसंग्रामम् (धनञ्जयः२) दिव्यधनस्य प्रापयिता वर्तते ॥४॥३
भावार्थः - आन्तरिके बाह्ये चापि देवासुरसंग्रामे परमेश्वरविश्वासिनां विजयो भवति विजयेन च तैर्दिव्यानि भौतिकानि च धनानि प्राप्यन्ते ॥४॥ अस्मिन् खण्डे परमेश्वरोपासनाविषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्तीति मन्तव्यम् ॥
इस भाष्य को एडिट करें