Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1645
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
4
त꣢व꣣ त्य꣡दि꣢न्द्रि꣣यं꣢ बृ꣣ह꣢꣫त्तव꣣ द꣡क्ष꣢मु꣣त꣡ क्रतु꣢꣯म् । व꣡ज्र꣢ꣳ शिशाति धि꣣ष꣢णा꣣ व꣡रे꣢ण्यम् ॥१६४५॥
स्वर सहित पद पाठत꣡व꣢꣯ । त्यत् । इ꣣न्द्रिय꣢म् । बृ꣣ह꣢त् । त꣡व꣢꣯ । द꣡क्ष꣢꣯म् । उ꣡त꣢ । क्र꣡तु꣢꣯म् । व꣡ज्र꣢꣯म् । शि꣣शाति । धिष꣡णा꣢ । व꣡रे꣢꣯ण्यम् ॥१६४५॥
स्वर रहित मन्त्र
तव त्यदिन्द्रियं बृहत्तव दक्षमुत क्रतुम् । वज्रꣳ शिशाति धिषणा वरेण्यम् ॥१६४५॥
स्वर रहित पद पाठ
तव । त्यत् । इन्द्रियम् । बृहत् । तव । दक्षम् । उत । क्रतुम् । वज्रम् । शिशाति । धिषणा । वरेण्यम् ॥१६४५॥
सामवेद - मन्त्र संख्या : 1645
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ जगदीश्वरस्य गुणान् वर्णयति।
पदार्थः -
हे इन्द्र ! हे परमैश्वर्यवन् विघ्नविदारक शूर परमात्मन् ! (तव धिषणा) त्वदीया बुद्धिः, (तव) त्वदीयम् (त्यत्) तत् प्रसिद्धम्(वरेण्यम्) श्रेष्ठं वरणीयं वा (बृहत्) महत् (इन्द्रियम्) इन्द्रत्वम् परमैश्वर्यवत्त्वम्, (दक्षम्) बलम्, (क्रतुम्) प्रज्ञानं, कर्म, संकल्पं,यज्ञं वा (उत) अपि च (वज्रम्) न्यायवज्रम्, दण्डसामर्थ्यं वा(शिशाति) सदैव तीक्ष्णीकरोति। [शिशीते निश्यति इति निरुक्तम् ४।१८] ॥१॥
भावार्थः - परमात्मनः परमैश्वर्यं बलं प्रज्ञानं कर्म सत्संकल्पाः यज्ञभावना न्यायप्रदानं दण्डसामर्थ्यं च न कदापि हसन्ति, प्रत्युत सदावृद्धानि सदातीक्ष्णानि च तिष्ठन्ति, येन सर्वे जना लाभान्विता जायन्ते ॥१॥
इस भाष्य को एडिट करें