Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1752
ऋषिः - अत्रिर्भौमः
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
4
आ꣡ भा꣢त्य꣣ग्नि꣢रुष꣣सा꣢म꣣नी꣡क꣢मु꣣द्वि꣡प्रा꣢꣯णां देव꣣या꣡ वाचो꣢꣯ अस्थुः । अ꣣र्वा꣡ञ्चा꣢ नू꣣न꣡ꣳ र꣢थ्ये꣣ह꣡ या꣢तं पीपि꣣वा꣡ꣳस꣢मश्विना घ꣣र्म꣡मच्छ꣢꣯ ॥१७५२॥
स्वर सहित पद पाठआ꣡ । भा꣢ति । अग्निः꣣ । उ꣣ष꣡सा꣢म् । अ꣡नी꣢꣯कम् । उत् । वि꣡प्रा꣢꣯णाम् । वि । प्रा꣣णाम् । देवयाः꣢ । दे꣣व । याः꣢ । वा꣡चः꣢꣯ । अ꣣स्थुः । अर्वा꣡ञ्चा꣢ । नू꣣न꣢म् । र꣣थ्या । इह꣢ । या꣣तम् । पीपिवा꣡ꣳस꣢म् । अ꣣श्विना । घर्म꣢म् । अ꣡च्छ꣢꣯ ॥१७५२॥
स्वर रहित मन्त्र
आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः । अर्वाञ्चा नूनꣳ रथ्येह यातं पीपिवाꣳसमश्विना घर्ममच्छ ॥१७५२॥
स्वर रहित पद पाठ
आ । भाति । अग्निः । उषसाम् । अनीकम् । उत् । विप्राणाम् । वि । प्राणाम् । देवयाः । देव । याः । वाचः । अस्थुः । अर्वाञ्चा । नूनम् । रथ्या । इह । यातम् । पीपिवाꣳसम् । अश्विना । घर्मम् । अच्छ ॥१७५२॥
सामवेद - मन्त्र संख्या : 1752
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ प्राणायामविषयं वर्णयति।
पदार्थः -
(अग्निः) यज्ञाग्निः (आ भाति) आभासते, (उषसाम्) प्रभातकान्तीनाम् (अनीकम्) किरणसैन्यमपि (आ भाति) आ भासते। (विप्राणाम्) मेधाविनाम् उपासकानाम् (देवयाः) परमात्माराधनकामाः (वाचः) गिरः (उद् अस्थुः) उत्तिष्ठन्ति। हे (रथ्या) रथ्यौ देहरथवोढारौ (अश्विना) अश्विनौ प्राणापानौ। युवाम् (अर्वाञ्चा) अर्वाञ्चौ अस्मदभिमुखौ सन्तौ (नूनम्) निश्चयेन (इह) अत्र (पीपिवांसम्) आप्यायितम्। [ओप्यायी वृद्धौ, लिटः क्वसुः, प्यायः पी आदेशः।] (धर्मम्) प्रातःकालिकं ब्रह्मयज्ञम् (अच्छ) प्रति (आ यातम्) आगच्छतम् ॥१॥२
भावार्थः - उषःकाले स्वच्छे प्रभातवायौ ब्रह्मयज्ञे कृतः प्राणायामोऽपूर्वं तेजो जागर्तिं स्फूर्तिमारोग्यं बलं च प्रयच्छति ॥१॥
इस भाष्य को एडिट करें