Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1808
ऋषिः - नीपातिथिः काण्वः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
4
अ꣢त्रा꣣ वि꣢ ने꣣मि꣡रे꣢षा꣣मु꣢रां꣣ न꣡ धू꣢नुते꣣ वृ꣡कः꣢ । दि꣣वो꣢ अ꣣मु꣢ष्य꣣ शा꣡स꣢तो꣣ दि꣡वं꣢ य꣣य꣡ दि꣢वावसो ॥१८०८॥
स्वर सहित पद पाठअ꣡त्र꣢꣯ । वि । ने꣣मिः꣢ । ए꣣षाम् । उ꣡रा꣢꣯म् । न । धू꣡नुते । वृ꣡कः꣢꣯ । दि꣡वः꣢꣯ । अ꣣मु꣡ष्य꣢ । शा꣡स꣢꣯तः । दि꣡व꣢꣯म् । य꣣य꣢ । दि꣣वावसो । दिवा । वसो ॥१८०८॥
स्वर रहित मन्त्र
अत्रा वि नेमिरेषामुरां न धूनुते वृकः । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१८०८॥
स्वर रहित पद पाठ
अत्र । वि । नेमिः । एषाम् । उराम् । न । धूनुते । वृकः । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो । दिवा । वसो ॥१८०८॥
सामवेद - मन्त्र संख्या : 1808
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरप्युपासकेन परमेश्वरो निमन्त्र्यते।
पदार्थः -
(वृकः) आदित्यः (उरां न) यथा तमसा आच्छादिकां रात्रिम् (वि धूनुते) विकम्पयति, तथा (अत्र) अस्या देहपुर्याम् (एषाम्) एतेषां मरुतां प्राणानाम् (नेमिः) नेता जीवात्मा (उराम्) आच्छादिकाम् अविद्यारात्रिम् (वि धूनुते) विकम्पयति। तस्याः (दिवः) देहपुर्याः (शासतः) शासकस्य (अमुष्य) अस्य जीवात्मनः (दिवम्) द्योतमानां देहपुरीम्, हे (दिवावसो) दीप्तिधन परमात्मन् ! त्वम् (यय) आयाहि। [वृकः, ‘आदित्योऽपि वृक उच्यते, यदावृङ्क्ते।’ निरु० ५।२१। उराम्, ऊर्णोति तमसा आच्छादयति भुवम् आकाशं च या सा उरा रात्रिः। नेमिः, णीञ् प्रापणे, ‘नियो मिः’ उ० ४।४४ इति मिः प्रत्ययः। नयतीति नेमिः नेता] ॥२॥ अत्रोपमालङ्कारः। दिवो, दिवं, दिवा इत्यत्र वृत्त्यनुप्रासः ॥२॥
भावार्थः - सूर्य इव तेजस्वी जीवात्मा यत्र स्थितः सन्नज्ञानपापादिरात्रिं विदृणाति सा देहपुरी नूनं प्रशंसनीया परमात्मनिवासयोग्या च ॥२॥
इस भाष्य को एडिट करें