Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1810
ऋषिः - जमदग्निर्भार्गवः देवता - पवमानः सोमः छन्दः - द्विपदा गायत्री स्वरः - षड्जः काण्ड नाम -
7

प꣡व꣢स्व सोम म꣣न्द꣢य꣣न्नि꣡न्द्रा꣢य꣣ म꣡धु꣢मत्तमः ॥१८१०॥

स्वर सहित पद पाठ

प꣡व꣢꣯स्व । सो꣣म । मन्द꣡य꣢न् । इ꣡न्द्रा꣢꣯य । म꣡धु꣢꣯मत्तमः ॥१८१०॥


स्वर रहित मन्त्र

पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥१८१०॥


स्वर रहित पद पाठ

पवस्व । सोम । मन्दयन् । इन्द्राय । मधुमत्तमः ॥१८१०॥

सामवेद - मन्त्र संख्या : 1810
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (सोम) ब्रह्मानन्दरस ! (मधुमत्तमः) अतिशयेन मधुरः त्वम् (इन्द्राय) जीवात्मने (मन्दयन्) मोदं प्रयच्छन् (पवस्व) प्रस्रव ॥१॥

भावार्थः - ब्रह्मानन्दस्य माधुर्यं स एव जानाति यस्तमनुभवति ॥१॥

इस भाष्य को एडिट करें
Top