Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 833
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

रा꣡जा꣢ मे꣣धा꣡भि꣢रीयते꣣ प꣡व꣢मानो म꣣ना꣡वधि꣢꣯ । अ꣣न्त꣡रि꣢क्षेण꣣ या꣡त꣢वे ॥८३३॥

स्वर सहित पद पाठ

रा꣡जा꣢꣯ । मे꣣धा꣡भिः꣢ । ई꣣यते । प꣡व꣢꣯मानः । म꣡नौ꣢ । अ꣡धि꣢꣯ । अ꣣न्त꣡रि꣢क्षेण । या꣡त꣢꣯वे ॥८३३॥


स्वर रहित मन्त्र

राजा मेधाभिरीयते पवमानो मनावधि । अन्तरिक्षेण यातवे ॥८३३॥


स्वर रहित पद पाठ

राजा । मेधाभिः । ईयते । पवमानः । मनौ । अधि । अन्तरिक्षेण । यातवे ॥८३३॥

सामवेद - मन्त्र संख्या : 833
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
प्रथमः—परमेश्वरपरः। (राजा) विश्वब्रह्माण्डस्य सम्राट्, (पवमानः) पवित्रतादायकः सोमः परमेश्वरः (मनौ अधि) मननशीलस्य उपासकस्य अन्तःकरणे (मेधाभिः) धारणावतीभिः बुद्धिभिः सह (ईयते) गच्छति। [ईङ् गतौ दिवादिः।] स एव मङ्गलबुधबृहस्पतिपृथिवीचन्द्रादीन् ग्रहोपग्रहान् पक्ष्यादींश्च (अन्तरिक्षेण) आकाशमार्गेण (यातवे) यातुम् समर्थान् करोति। [या प्रापणे धातोः ‘तुमर्थे०’ अ–० ३।४।९ इत्यनेन तुमर्थे तवेन् प्रत्ययः।] ॥ द्वितीयः—नृपतिपरः। (राजा) राष्ट्रस्य नृपतिः (पवमानः) राष्ट्रवासिनामाचरणेषु पवित्रतां जनयन् (मनौ अधि) विदुषः प्रजावर्गस्य मध्ये (मेधाभिः) शिल्पिनां बुद्धिकोशलैः (अन्तरिक्षेण यातवे) विमानद्वारा आकाशमार्गेण गन्तुम् (ईयते) समर्थो भवति ॥ तृतीयः—योगिपरः। (राजा) योगिराट् (पवमानः) स्वान्तःकरणं व्यवहारं च पवित्रं कुर्वन् (अन्तरिक्षेण यातवे) आकाशमार्गेण गन्तुम्, आकाशगमनसिद्धिं प्राप्तुमित्यर्थः (मेधाभिः) ध्यानैः (मनौ अधि) मननशीले स्वान्तरात्मनि सर्वज्ञे परमात्मनि वा (ईयते) गच्छति, स्वकीयं मनः स्वात्मनि परमात्मनि च केन्द्रितं करोतीत्याशयः ॥ चतुर्थः—चन्द्रपरः। (राजा) राजमानः सोमः चन्द्रमाः (पवमानः) स्वज्योत्स्नया भूमण्डलं पावयन् (मनौ अधि) दीप्तिमतः सूर्यस्य अधिष्ठातृत्वे। [मन्यते दीप्तिकर्मा। निरु० १०।२९।] (मेधाभिः) आकर्षणद्वारा सूर्येण सह संगमैः। [मेधृ मेधाहिंसनयोः संगमे च भ्वादिः।] (अन्तरिक्षेण यातवे) आकाशमार्गेण यातुम् (ईयते) प्रवर्तते ॥१॥ अत्र श्लेषालङ्कारः ॥१॥

भावार्थः - यथा पक्षिणो ग्रहोपग्रहाश्चाकाशे भ्रमन्ति, मनुष्याश्च विमानैराकाशयात्रां कुर्वन्ति, तथैव योगसिद्ध्या योगिनोऽप्याकाशे भ्रमितुं क्षमन्ते ॥१॥२

इस भाष्य को एडिट करें
Top