Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 835
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

आ꣡ न꣢ इन्दो शात꣣ग्वि꣢नं꣣ ग꣢वां꣣ पो꣢ष꣣ꣳ स्व꣡श्व्य꣢म् । व꣢हा꣣ भ꣡ग꣢त्तिमू꣣त꣡ये꣢ ॥८३५॥

स्वर सहित पद पाठ

आ꣡ । नः꣣ । इन्दो । शतग्वि꣡न꣢म् । श꣣त । ग्वि꣡न꣢꣯म् । ग꣡वा꣢꣯म् । पो꣡ष꣢꣯म् । स्व꣡श्व्य꣢꣯म् । सु꣣ । अ꣡श्व्य꣢꣯म् । व꣡ह꣢꣯ । भ꣡ग꣢꣯त्तिम् । ऊ꣣त꣡ये꣢ ॥८३५॥


स्वर रहित मन्त्र

आ न इन्दो शातग्विनं गवां पोषꣳ स्वश्व्यम् । वहा भगत्तिमूतये ॥८३५॥


स्वर रहित पद पाठ

आ । नः । इन्दो । शतग्विनम् । शत । ग्विनम् । गवाम् । पोषम् । स्वश्व्यम् । सु । अश्व्यम् । वह । भगत्तिम् । ऊतये ॥८३५॥

सामवेद - मन्त्र संख्या : 835
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (इन्दो) तेजस्विन् धनाधीश परमात्मन् ! (ऊतये) रक्षायै (नः) अस्मभ्यम् (शातग्विनम्) बहून् प्रति गमनशीलम्। [शतानि गच्छतीति शतग्वी तम्। संहितायाम् ‘शात’ इत्यत्र दीर्घश्छान्दसः।] (गवाम्) धेनूनां वाचां वा (पोषम्) पोषणम्, (स्वश्व्यम्) शोभनानाम् अश्वानां प्राणबलानां वा समूहम्, किञ्च (भगत्तिम्) भगदत्तिम्, ऐश्वर्यदानम् (आ वह) प्रापय ॥३॥

भावार्थः - परमात्मोपासनया पुरुषार्थाय प्रेरणां प्राप्य सर्वं भौतिकमाध्यात्मिकं च वैभवं प्राप्तुं सुशकम् ॥३॥

इस भाष्य को एडिट करें
Top