Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 971
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
अ꣣꣬भ्य꣢꣯र्ष बृ꣣ह꣡द्यशो꣢꣯ म꣣घ꣡व꣢द्भ्यो ध्रु꣣व꣢ꣳ र꣣यि꣢म् । इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥९७१॥
स्वर सहित पद पाठअभि꣢ । अ꣣र्ष । बृह꣢त् । य꣡शः꣢꣯ । म꣣घ꣢व꣢द्भ्यः । ध्रु꣣व꣢म् । र꣣यि꣢म् । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥९७१॥
स्वर रहित मन्त्र
अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवꣳ रयिम् । इषꣳ स्तोतृभ्य आ भर ॥९७१॥
स्वर रहित पद पाठ
अभि । अर्ष । बृहत् । यशः । मघवद्भ्यः । ध्रुवम् । रयिम् । इषम् । स्तोतृभ्यः । आ । भर ॥९७१॥
सामवेद - मन्त्र संख्या : 971
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 1; मन्त्र » 4
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 1; मन्त्र » 4
Acknowledgment
विषयः - अथ पुनः परमात्मानं प्रार्थयते।
पदार्थः -
हे पवमान सोम पवित्रकर्तः परमैश्वर्यवन् जगदीश्वर ! त्वम् (मघवद्भ्यः) दानवद्भ्यो धनिकेभ्यः। [मघमिति धननामधेयं मंहतेर्दानकर्मणः। निरु० १।७।] (ध्रुवं) स्थिरम् (रयिम्) धनम् (बृहत्) महत् (यशः) कीर्तिं च (अभ्यर्ष) प्रापय। अपि च (स्तोतृभ्यः) उपासकेभ्यः (इषम्२) विज्ञानम् इष्टं सुखं च (आ भर) आहर ॥४॥
भावार्थः - दानशीला एव जना धनप्राप्त्यधिकारिणो भवन्ति। किञ्च ये परमात्मानमुपासते ते विवेकिनः सुखिनश्च जायन्ते ॥४॥
टिप्पणीः -
१. ऋ० ९।२०।४। २. ‘इषं विज्ञानम्’ इति य० ३५।१६ भाष्ये ‘इष्टं सुखम्’ इति च ऋ० १।१८४।६ भाष्ये द०। इष गतौ दिवादिः, इषु इच्छायाम्, तुदादिः।