अथर्ववेद - काण्ड 15/ सूक्त 7/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - विराट् उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
ऐन॒मापो॑गच्छ॒त्यैनं॑ श्र॒द्धा ग॑च्छ॒त्यैनं॑ व॒र्षं ग॑च्छति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठआ । ए॒न॒म् । आप॑: । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । श्र॒ध्दा । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । व॒र्षम् । ग॒च्छ॒ति॒ । य: । ए॒वम् । वेद॑ ॥७.३॥
स्वर रहित मन्त्र
ऐनमापोगच्छत्यैनं श्रद्धा गच्छत्यैनं वर्षं गच्छति य एवं वेद ॥
स्वर रहित पद पाठआ । एनम् । आप: । गच्छति । आ । एनम् । श्रध्दा । गच्छति । आ । एनम् । वर्षम् । गच्छति । य: । एवम् । वेद ॥७.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 7; मन्त्र » 3
विषय - परमात्माकी व्यापकता का उपदेश।
पदार्थ -
(एनम्) उस [विद्वान्]पुरुष को (आपः) सत्कर्म (आ) आकर (गच्छति) मिलता है, (एनम्) उस को (श्रद्धा)श्रद्धा [धर्म में प्रतीति] (आ) आकर (गच्छति) मिलती है, (एनम्) उसको (वर्षम्)श्रेष्ठपन (आ) आकर (गच्छति) मिलता है, (यः) जो [विद्वान्] (एवम्) ऐसे वा व्यापक [व्रात्य परमात्मा] को (वेद) जानता है ॥३॥
भावार्थ - जब मनुष्य परमात्मा कोजान लेता है, तब वह सुकर्मी श्रद्धावान् और श्रेष्ठ होकर उन्नति करता है॥३॥
टिप्पणी -
३−(आ) आगत्य (एनम्) विद्वांसं पुरुषम् (आपः) म० २। सुकर्म (गच्छति)प्राप्नोति। अन्यद् गतं स्पष्टं च-म० २ ॥