अथर्ववेद - काण्ड 15/ सूक्त 7/ मन्त्र 1
सूक्त - अध्यात्म अथवा व्रात्य
देवता - त्रिपदा निचृत गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स म॑हि॒मासद्रु॑र्भू॒त्वान्तं॑ पृथि॒व्या अ॑गच्छ॒त्स स॑मु॒द्रोऽभ॑वत् ॥
स्वर सहित पद पाठस: । म॒हि॒मा । सद्रु॑: । भू॒त्वा । अन्त॑म् । पृ॒थि॒व्या: । अ॒ग॒च्छ॒त् । स: । स॒मु॒द्र: । अ॒भ॒व॒त् ॥७.१॥
स्वर रहित मन्त्र
स महिमासद्रुर्भूत्वान्तं पृथिव्या अगच्छत्स समुद्रोऽभवत् ॥
स्वर रहित पद पाठस: । महिमा । सद्रु: । भूत्वा । अन्तम् । पृथिव्या: । अगच्छत् । स: । समुद्र: । अभवत् ॥७.१॥
अथर्ववेद - काण्ड » 15; सूक्त » 7; मन्त्र » 1
विषय - परमात्माकी व्यापकता का उपदेश।
पदार्थ -
(सः) वह [व्रात्यपरमात्मा] (महिमा) महिमास्वरूप और (सद्रुः) वेगवान् (भूत्वा) होकर (पृथिव्याः)पृथिवी के (अन्तम्) अन्त को (अगच्छत्) पहुँचा है, (सः) वह [परमात्मा] (समुद्रः)अन्तरिक्षरूप [अनादि, अनन्त] (अभवत्) हुआ है ॥१॥
भावार्थ - परमात्मा अपनी बड़ाईके कारण विद्वानों को पृथिवी से आगे अन्तरिक्ष के समान अनादि अनन्त जान पड़ता है॥१॥
टिप्पणी -
१−(सः) व्रात्यः परमात्मा (महिमा) महत्-इमनिच्। महास्वरूपः (सद्रुः)हरिमितयोर्द्रुवः। उ० १।३४। सह+द्रु गतौ-कु, डित्। वेगवान् (भूत्वा) (अन्तम्)सीमाम् (पृथिव्याः) भूमेः (अगच्छत्) प्राप्तवान् (सः) (समुद्रः)अन्तरिक्षसदृशः (अभवत्) ॥