अथर्ववेद - काण्ड 15/ सूक्त 7/ मन्त्र 4
सूक्त - अध्यात्म अथवा व्रात्य
देवता - एकपदा गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तं श्र॒द्धा च॑य॒ज्ञश्च॑ लो॒कश्चान्नं॑ चा॒न्नाद्यं॑ च भू॒त्वाभि॑प॒र्याव॑र्तन्त ॥
स्वर सहित पद पाठतम् । श्र॒ध्दा । च॒ । य॒ज्ञ: । च॒ । लो॒क: । च॒ । अन्न॑म् । च॒ । अ॒न्न॒ऽअद्य॑म् । च॒ । भू॒त्वा । अ॒भि॒ऽप॒र्याव॑र्तन्त ॥७.४॥
स्वर रहित मन्त्र
तं श्रद्धा चयज्ञश्च लोकश्चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त ॥
स्वर रहित पद पाठतम् । श्रध्दा । च । यज्ञ: । च । लोक: । च । अन्नम् । च । अन्नऽअद्यम् । च । भूत्वा । अभिऽपर्यावर्तन्त ॥७.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 7; मन्त्र » 4
विषय - परमात्माकी व्यापकता का उपदेश।
पदार्थ -
(श्रद्धा) श्रद्धा [धर्म में प्रतीति] (च च) और (यज्ञः) यज्ञ [सद्व्यवहार] (च) और (लोकः) समाज (च)और (अन्नम्) अन्न [जौ चावल आदि] (च) और (अन्नाद्यम्) अनाज [रोटी पूरी आदि बनाभोजन] (तम्) उस [व्रात्य परमात्मा] में (भूत्वा) व्यापकर (अभिपर्यावर्तन्त)सामने सब ओर से आकर वर्तमान हुए हैं ॥४॥
भावार्थ - उस परमात्मा के हीसामर्थ्य से पुरुषार्थी पुरुष के लिये श्रद्धा आदि उपयोगी गुण, सब समाज और अन्नआदि भोग्य पदार्थ सर्वत्र सर्वदा वर्तमान रहते हैं ॥४॥
टिप्पणी -
४−(तम्) व्रात्यंपरमात्मानम् (श्रद्धा) धर्मविश्वासः (यज्ञः) सद्व्यवहारः (लोकः) समाजः (अन्नम्)सस्यम् (अन्नाद्यम्) भक्षणीयं संस्कृतमन्नम् (भूत्वा) व्याप्य (अभिपर्यावर्तन्त) अभि+परि+आ+अवर्तन्त। अभितः परित आगत्य वर्तमाना अभवन्।अन्यद् गतम् ॥