Sidebar
अथर्ववेद - काण्ड 15/ सूक्त 9/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्ची पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स॒भाया॑श्च॒ वै ससमि॑तेश्च॒ सेना॑याश्च॒ सुरा॑याश्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठस॒भाया॑: । च॒ । वै । स: । सम्ऽइ॑ते: । च॒ । सेना॑या: । च॒ । सुरा॑या: । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥९.३॥
स्वर रहित मन्त्र
सभायाश्च वै ससमितेश्च सेनायाश्च सुरायाश्च प्रियं धाम भवति य एवं वेद ॥
स्वर रहित पद पाठसभाया: । च । वै । स: । सम्ऽइते: । च । सेनाया: । च । सुराया: । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥९.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 9; मन्त्र » 3
विषय - राजधर्मकी व्यवस्था का उपदेश।
पदार्थ -
(सः) वह [विद्वान्]पुरुष (वै) निश्चय करके (सभायाः) सभा का (च च) और (समितेः) संग्रामव्यवस्था का (च) और (सेनायाः) सेना का (च) और (सुरायाः) राज्यलक्ष्मी का (प्रियम्) प्रिय (धाम) धाम [घर] (भवति) होता है, (यः) जो [विद्वान्] (एवम्) ऐसे वा व्यापक [व्रात्य परमात्मा] को (वेद) जानता है ॥३॥
भावार्थ - जो मनुष्य परमात्मा कीव्यवस्था जानकर सभा आदि की यथावत् संस्था करते हैं, वे राज्यलक्ष्मी बढ़ा करकीर्ति पाते हैं ॥३॥
टिप्पणी -
३−उपरि व्याख्यातं यथोचितं योजनीयम् ॥