अथर्ववेद - काण्ड 16/ सूक्त 2/ मन्त्र 5
सूक्त - वाक्
देवता - आर्ची अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
सुश्रु॑तिश्च॒मोप॑श्रुतिश्च॒ मा हा॑सिष्टां॒ सौप॑र्णं॒ चक्षु॒रज॑स्रं॒ ज्योतिः॑ ॥
स्वर सहित पद पाठसु॒ऽश्रु॑ति: । च॒ । मा॒ । उप॑ऽश्रुति: । च॒ । मा । हा॒सि॒ष्टा॒म् । सौप॑र्णम् । चक्षु॑: । अज॑स्रम् । ज्योति॑: ॥२.५॥
स्वर रहित मन्त्र
सुश्रुतिश्चमोपश्रुतिश्च मा हासिष्टां सौपर्णं चक्षुरजस्रं ज्योतिः ॥
स्वर रहित पद पाठसुऽश्रुति: । च । मा । उपऽश्रुति: । च । मा । हासिष्टाम् । सौपर्णम् । चक्षु: । अजस्रम् । ज्योति: ॥२.५॥
अथर्ववेद - काण्ड » 16; सूक्त » 2; मन्त्र » 5
विषय - इन्द्रियों की दृढ़ता का उपदेश।
पदार्थ -
(सुश्रुतिः) शीघ्रसुनना (च च) और (उपश्रुतिः) अङ्गीकार करना (मा) मुझे (मा हासिष्टाम्) दोनों नछोड़ें, (सौपर्णम्) समस्त पूर्तिवाली (चक्षुः) दृष्टि और (अजस्रम्) अचूक (ज्योतिः) ज्योति [बनी रहे] ॥५॥
भावार्थ - मनुष्य ब्रह्मचर्य आदिके सेवन से अपने श्रवण इन्द्रियों को विकल न होने दें और ऐसा स्वस्थ रक्खें किवे अपने विषयों को पूर्ण रीति से शीघ्र अङ्गीकार कर लें ॥५॥
टिप्पणी -
५−(सुश्रुतिः)शीघ्रश्रवणम् (च) (मा) माम् (उपश्रुतिः) विषयाणामङ्गीकारः (च) (मा हासिष्टाम्) ओहाक् त्यागे-लुङ्। न त्यजताम् (सौपर्णम्) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। सु+पॄपालनपूरणयोः-न, सुपर्णम्-अण्। बहुपूर्त्तियुक्तम् (चक्षुः) दृष्टिः (अजस्रम्)निरन्तरम् (ज्योतिः) तेजः ॥