अथर्ववेद - काण्ड 16/ सूक्त 3/ मन्त्र 2
सूक्त - आदित्य
देवता - आर्ची अनुष्टुप्
छन्दः - ब्रह्मा
सूक्तम् - दुःख मोचन सूक्त
रु॒जश्च॑ मावे॒नश्च॒ मा हा॑सिष्टां मू॒र्धा च॑ मा॒ विध॑र्मा च॒ मा हा॑सिष्टाम् ॥
स्वर सहित पद पाठरु॒ज: । च॒ । मा॒ । वे॒न: । च॒ । मा । हा॒सि॒ष्टा॒म् । मू॒र्धा । च॒ । मा॒ । विऽध॑र्मा । च॒ । मा । हा॒सि॒ष्टा॒म् ॥३.२॥
स्वर रहित मन्त्र
रुजश्च मावेनश्च मा हासिष्टां मूर्धा च मा विधर्मा च मा हासिष्टाम् ॥
स्वर रहित पद पाठरुज: । च । मा । वेन: । च । मा । हासिष्टाम् । मूर्धा । च । मा । विऽधर्मा । च । मा । हासिष्टाम् ॥३.२॥
अथर्ववेद - काण्ड » 16; सूक्त » 3; मन्त्र » 2
विषय - आयु की वृद्धि के लिये उपदेश।
पदार्थ -
(रुजः) अन्धकारनाशकगुण (च च) और (वेनः) कमनीय गुण (मा) मुझे (मा हासिष्टाम्) दोनों न छोड़ें, (मूर्धा) मस्तक [मस्तकबल] (च च) और (विधर्मा) विविध प्रकार धारण करनेवाला आत्मा [आत्मबल] (मा) मुझे (मा हासिष्टाम्) दोनों कभी न छोड़ें ॥२॥
भावार्थ - मनुष्य अज्ञान के नाशसे अपने मस्तकबल अर्थात् विचार सामर्थ्य और आत्मबल को बढ़ाते रहें ॥२॥
टिप्पणी -
२−(रुजः)रुजो भङ्गे-क। अन्धकारनाशको गुणः (च) (मा) माम् (वेनः) धापॄवस्यज्यतिभ्यो नः। उ०३।६। अज गतिक्षेपणयोः-न, वीभावः, अथवा वी कान्त्यादिषु-न। प्रापणीयः कमनीयो वागुणः (च) (मा हासिष्टाम्) न त्यजताम् (मूर्धा) मस्तकसामर्थ्यम् (च) (मा) माम् (विधर्मा) विविधधारक आत्मा (च) (मा हासिष्टाम्) ॥