अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 6
सूक्त - दुःस्वप्ननासन
देवता - साम्नी बृहती
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
निर्द्वि॒षन्तं॑दि॒वो निः पृ॑थि॒व्या निर॒न्तरि॑क्षाद्भजाम ॥
स्वर सहित पद पाठनि: । द्वि॒षन्त॑म् । दि॒व: । नि: । पृ॒थि॒व्या: । नि: । अ॒न्तरि॑क्षात् । भ॒जा॒म॒ ॥७.६॥
स्वर रहित मन्त्र
निर्द्विषन्तंदिवो निः पृथिव्या निरन्तरिक्षाद्भजाम ॥
स्वर रहित पद पाठनि: । द्विषन्तम् । दिव: । नि: । पृथिव्या: । नि: । अन्तरिक्षात् । भजाम ॥७.६॥
अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 6
विषय - शत्रु के नाश करने का उपदेश।
पदार्थ -
(द्विषन्तम्) वैरकरनेवाले [कुमार्गी] को (दिवः) आकाश से (निः) पृथक्, (पृथिव्याः) पृथिवी से (निः) पृथक् और (अन्तरिक्षात्) मध्यलोक से (निः भजाम) हम भागरहित करें ॥६॥
भावार्थ - शूर धर्मात्मा लोगदुराचारियों को आकाशमार्ग, पृथिवीमार्ग और अन्य मार्ग से सर्वथा निकाल देवें॥६॥
टिप्पणी -
६−(निः) पृथक् (द्विषन्तम्) वैरयन्तम् (दिवः) आकाशात् (निः) (पृथिव्याः)भूलोकात् (अन्तरिक्षात्) मध्यलोकात् (निर्भजाम) भागरहितं कुर्याम ॥