Loading...
अथर्ववेद > काण्ड 2 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 5
    सूक्त - भरद्वाजः देवता - पितरः सौम्यः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    द्यावा॑पृथिवी॒ अनु॒ मा दी॑धीथां॒ विश्वे॑ देवासो॒ अनु॒ मा र॑भध्वम्। अङ्गि॑रसः॒ पित॑रः॒ सोम्या॑सः पा॒पमार्छ॑त्वपका॒मस्य॑ क॒र्ता ॥

    स्वर सहित पद पाठ

    द्यावा॑पृथिवी॒ इति॑ । अनु॑ । मा॒ । आ । दी॒धी॒था॒म् । विश्वे॑ । दे॒वा॒स॒: । अनु॑ । मा॒ । आ । र॒भ॒ध्व॒म् । अङ्गि॑रस: । पित॑र: । सोम्या॑स: । पा॒पम् । आ । ऋ॒च्छ॒तु॒ । अ॒प॒ऽका॒मस्य॑ । क॒र्ता ॥१२.५॥


    स्वर रहित मन्त्र

    द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम्। अङ्गिरसः पितरः सोम्यासः पापमार्छत्वपकामस्य कर्ता ॥

    स्वर रहित पद पाठ

    द्यावापृथिवी इति । अनु । मा । आ । दीधीथाम् । विश्वे । देवास: । अनु । मा । आ । रभध्वम् । अङ्गिरस: । पितर: । सोम्यास: । पापम् । आ । ऋच्छतु । अपऽकामस्य । कर्ता ॥१२.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 5

    पदार्थ -
    (द्यावापृथिवी=०–व्यौ) हे सूर्य और पृथिवी ! (मा) मुझ पर (अनु=अनुलक्ष्य) अनुग्रह करके (आ) भले प्रकार (दीधीथाम्) दोनों प्रकाशित हों, (विश्वे) हे सब (देवासः=०–वाः) उत्तम गुणवाले महात्माओं ! (मा) मुझ पर (अनु) अनुग्रह करके (आ) भले प्रकार (रभध्वम्) उत्साही बनो। (अङ्गिरसः) हे ज्ञानी पुरुषों ! (पितरः) हे रक्षक पिताओ ! (सोम्यासः=०–म्याः) हे सौम्य, मनोहर गुणवाले विद्वानो ! (अपकामस्य) अनिष्ट का (कर्त्ता) कर्त्ता (पापम्) दुःख (आ+ऋच्छतु) प्राप्त करे ॥५॥

    भावार्थ - मनुष्य को प्रयत्न करना चाहिये कि सूर्य और पृथिवी अर्थात् संसार के सब पदार्थ अनुकूल रहें और बड़े-बड़े उपकारी विद्वानों के सत्सङ्ग से डाकू उचक्के आदि को यथोचित दण्ड देकर और वश में करके शान्ति रक्खे ॥५॥

    इस भाष्य को एडिट करें
    Top