अथर्ववेद - काण्ड 2/ सूक्त 25/ मन्त्र 5
सूक्त - चातनः
देवता - वनस्पतिः पृश्नपर्णी
छन्दः - अनुष्टुप्
सूक्तम् - पृश्नपर्णी सूक्त
परा॑च एना॒न्प्र णु॑द॒ कण्वा॑ञ्जीवित॒योप॑नान्। तमां॑सि॒ यत्र॒ गछ॑न्ति॒ तत्क्र॒व्यादो॑ अजीगमम् ॥
स्वर सहित पद पाठपरा॑च: । ए॒ना॒न् । प्र । नु॒द॒ । कण्वा॑न् । जी॒वि॒त॒ऽयोप॑नान् । तमां॑सि । यत्र॑ । गच्छ॑न्ति । तत् । क्र॒व्य॒ऽअद॑: । अ॒जी॒ग॒म॒म् ॥२५.५॥
स्वर रहित मन्त्र
पराच एनान्प्र णुद कण्वाञ्जीवितयोपनान्। तमांसि यत्र गछन्ति तत्क्रव्यादो अजीगमम् ॥
स्वर रहित पद पाठपराच: । एनान् । प्र । नुद । कण्वान् । जीवितऽयोपनान् । तमांसि । यत्र । गच्छन्ति । तत् । क्रव्यऽअद: । अजीगमम् ॥२५.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 25; मन्त्र » 5
विषय - शत्रुओं के नाश के लिये उपदेश।
पदार्थ -
[हे परमेश्वर !] (एनान्) इन (जीवितयोपनान्) प्राणों के मोहनेवाले (कण्वान्) पापरोगों को (पराचः) ओंधे मुख (प्र णुद) ढकेल दे। (यत्र) जहाँ (तमांसि) अन्धकार (गच्छन्ति) व्याप्त रहते हैं, (तत्=तत्र) वहाँ (क्रव्यादः) माँस खानेवाले [रोगों] को (अजीगमम्) मैंने पहुँचा दिया है ॥५॥
भावार्थ - जैसे राजा महापापी दुराचारी पुरुष को बन्ध करके अन्धेरे करागार में डाल देता है, इसी प्रकार पुरुषार्थी पुरुष व्यायाम करने और पथ्य पदार्थों के सेवन से आलस्य, ज्वर आदि शारीरिक रोगों को मिटाकर अविद्यादि मानसिक रोगों का नाश करें ॥५॥
टिप्पणी -
५–पराचः। परा प्रातिलोम्ये, अनादरे, न्यग्भावे, तत्पूर्वाद् अञ्चु गतिपूजनयोः–क्विन्, शसि रूपम्। पराङ्मुखान्, विमुखान्। एनान्। समीपस्थान्। अस्माकं कुसंस्कारोत्पन्नान्। प्र+नुद। णुद प्रेरणे। प्रेरय। अपसारय। तमांसि। तमिर् खेदे, इच्छायाम्–असुन्। क्लेशहेतुकाः। अन्धकाराः। यत्र। यत् स्थानम्। गच्छन्ति। व्याप्नुवन्ति। तत्। निःसूर्यस्थानम्। क्रव्यादः। क्लव भये–यत्। रलयोरेकत्वात्। क्रव्ये च। पा० ३।२।६९। क्रव्योपदाद् अद भक्षणे–विट्। मांसभक्षकान् कुष्ठादिरोगान्। अजीगमम्। गमेर्ण्यन्तात् लुङि चङि रूपम्। अहं प्रेरितवानस्मि ॥