अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 12
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - निचृदनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
इ॒ह गावः॒ प्र जा॑यध्वमि॒हाश्वा इ॒ह पूरु॑षाः। इ॒हो स॒हस्र॑दक्षि॒णोपि॑ पू॒षा नि षी॑दति ॥
स्वर सहित पद पाठइ॒ह । गाव॒: । प्रजा॑यध्वम् । इ॒ह । अश्वा: । इ॒ह । पूरु॑षा: ॥ इ॒हो । स॒हस्र॑दक्षि॒ण: । अपि॑ । पू॒षा । नि । सी॑दति ॥१२७.१२॥
स्वर रहित मन्त्र
इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः। इहो सहस्रदक्षिणोपि पूषा नि षीदति ॥
स्वर रहित पद पाठइह । गाव: । प्रजायध्वम् । इह । अश्वा: । इह । पूरुषा: ॥ इहो । सहस्रदक्षिण: । अपि । पूषा । नि । सीदति ॥१२७.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 12
विषय - राजा के धर्म का उपदेश।
पदार्थ -
(गावः) हे गौओ ! तुम (इह) यहाँ पर [इस घर में], (अश्वाः) हे घोड़ो ! तुम (इह) यहाँ पर (पुरुषाः) हे पुरुषो ! तुम (इह) यहाँ पर (प्रजायध्वम्) बढ़ो, (इहो) यहाँ पर (सहस्रदिक्षणः) सहस्रों की दक्षिणा देनेवाला (पूषा) पोषक [गृहपति] (अपि) भी (नि षीदति) बैठता है ॥१२॥
भावार्थ - उत्तम राजा के प्रबन्ध से गृहस्थ लोग गौओं, घोड़ों और मनुष्यों से वृद्धि करके परस्पर उपकार करें ॥१२॥
टिप्पणी -
यह मन्त्र महर्षिदयानन्दकृत संस्कारविधि विवाहप्रकरण में उद्धृत है ॥ १२−(इह) अस्मिन् गृहे (गावः) हे धेनवः (प्रजायध्वम्) प्रवर्धध्वम् (इह) (अश्वाः) हे तुरङ्गाः (इह) (पूरुषाः) हे मनुष्याः (इहो) इह-उ। अत्रैव (सहस्रदक्षिणः) बहुदानस्वभावः (अपि) (पूषा) पोषको गृहपतिः (नि षीदति) उपविशति ॥