अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 3
यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑। यो अश्म॑नोर॒न्तर॒ग्निं ज॑जान सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठय: । ह॒त्वा । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । य: । गा: । उ॒त्ऽआज॑त् । अ॒प॒ऽधा । व॒लस्य॑ ॥ य: । अश्म॑नो: । अ॒न्त: । अ॒ग्निम् । ज॒जान॑ । स॒म्ऽवृक् । स॒मत्ऽसु॑ । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.३॥
स्वर रहित मन्त्र
यो हत्वाहिमरिणात्सप्त सिन्धून्यो गा उदाजदपधा वलस्य। यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥
स्वर रहित पद पाठय: । हत्वा । अहिम् । अरिणात् । सप्त । सिन्धून् । य: । गा: । उत्ऽआजत् । अपऽधा । वलस्य ॥ य: । अश्मनो: । अन्त: । अग्निम् । जजान । सम्ऽवृक् । समत्ऽसु । स: । जनास: । इन्द्र: ॥३३.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 3
विषय - परमेश्वर के गुणों का उपदेश।
पदार्थ -
(यः) जिस [परमेश्वर] ने (अहिम्) सब ओर चलनेवाले मेघ में (हत्वा) व्यापकर (सप्त) सात (सिन्धून्) बहते हुए समुद्रों [अर्थात् भूर् भुवः आदि सात अवस्थावाले सब लोकों] को (अरिणात्) चलाया है, (वलस्य) बल [सामर्थ्य] के (अपधा) हर्ष से धारण करनेवाले (यः) जिसने (गाः) पृथिवियों को (उदाजत्) उत्तमता से चलाया है। (समत्सु) संग्रामों के बीच (संवृक्) शत्रुओं के रोकनेवाले (यः) जिसने (अश्मनोः) दो व्यापक मेघों वा पत्थरों के (अन्तः) बीच (अग्निम्) अग्नि [बिजुली] को (जजान) उत्पन्न किया है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥३॥
भावार्थ - भूर्, भुवः, स्वः, महः, जनः, तपः, सत्य, सात लोक संसार की अवस्था विशेष हैं। परमेश्वर मेघ आदि पदार्थों और सात अवस्थावाले समस्त संसार में व्यापकर पृथिवी आदि लोकों को आकर्षण में रखकर, मेघ पाषाण आदि सब वस्तुओं में बिजुली धारण करके परमाणुओं के संयोग-वियोग से अनन्त रचना करता है, उसको जानकर मनुष्य वृद्धि करें ॥३॥
टिप्पणी -
इस मन्त्र का मिलान करो-अथर्व-२०।९१।१२॥३−(यः) इन्द्रः (हत्वा) हन हिंसागत्योः। गत्वा। व्याप्य (अहिम्) आङि श्रिहनिभ्यां ह्रस्वश्च। उ०४।१३८। आङ्+हन हिंसागत्योः-इण्, डित्। आहन्तारम्। समन्ताद् गन्तारं मेघम्-निघ०१।१०। (अरिणात्) री गतिरेषणयोः-लङ्। अगमयत् (सप्त) सप्तसंख्याकान् (सिन्धून्) स्यन्दमानान् समुद्रान् इव भूर्भुवः स्वर्महो जनस्तपः सत्यमिति सप्तलोकान् संसारस्य अवस्थाविशेषान् (यः) (गाः) पृथिवीः (उदाजत्) अज गतिक्षेपणयोः-लङ्। उत्तमतया चालितवान् (अपधा) आतश्चोपसर्गे। ण०३।१।१३६। अप+दधातेः-कप्रत्ययः। सुपां सुलुक्०। पा०७।१।३९। विभक्तेर्डा। अपधः। हर्षेण धारकः (वलस्य) सामर्थ्यस्य (यः) (अश्मनोः) व्यापकयोर्मेघयोः पाषाणयोर्वा (अन्तः) मध्ये (अग्निम्) विद्युतम् (जजान) उत्पादयामास (संवृक्) वृजी वर्जने-क्विप्। संवर्जकः। शत्रूणां निवारकः (समत्सु) अ०२०।११।११। सङ्ग्रामेषु। अन्यद् गतम् ॥