Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 7
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः। यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    यस्य॑ । अश्वा॑स: । प्र॒ऽदिशि॑ । यस्य॑ । गाव॑: । यस्य॑ । ग्रामा॑: । यस्य॑ । विश्वे॑ । रथा॑स: ॥ य: । सूर्य॑म् । य: । उ॒षस॑म् । ज॒जान॑ । य:। अ॒पाम् । ने॒ता । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.७॥


    स्वर रहित मन्त्र

    यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः। यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    यस्य । अश्वास: । प्रऽदिशि । यस्य । गाव: । यस्य । ग्रामा: । यस्य । विश्वे । रथास: ॥ य: । सूर्यम् । य: । उषसम् । जजान । य:। अपाम् । नेता । स: । जनास: । इन्द्र: ॥३३.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 7

    पदार्थ -
    (यस्य) जिसकी (प्रदिशि) बड़ी आज्ञा में (अश्वासः) घोड़े, (यस्य) जिसकी [आज्ञा में] (गावः) गाय बैल आदि पशु, (यस्य) जिसकी [आज्ञा में] (ग्रामाः) गाम [मनुष्यसमूह] और (यस्य) जिसकी [आज्ञा में] (विश्वे) सब (रथासः) विहार करानेवाले पदार्थ हैं। (यः) जिसने (सूर्यम्) सूर्य को, (यः) जिसने (उषसम्) प्रभातवेला को (जजान) उत्पन्न किया है, और (यः) जो (अपाम्) जलों का (नेता) पहुँचानेवाला है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥७॥

    भावार्थ - जिस परमात्मा के अनन्त सामर्थ्य से सब उपकारी जीव और पदार्थ उत्पन्न हुए हैं, उस जगदीश्वर की उपासना करके मनुष्य उपकार करें ॥७॥

    इस भाष्य को एडिट करें
    Top