अथर्ववेद - काण्ड 20/ सूक्त 5/ मन्त्र 4
दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि। यज॑मानाय सुन्व॒ते ॥
स्वर सहित पद पाठदी॒र्घ: । ते॒ । अ॒स्तु॒ । अ॒ङ्कु॒श: । येन॑ । वसु॑ । प्र॒ऽयच्छ॑सि । यज॑मानाय । सु॒न्व॒ते ॥५.४॥
स्वर रहित मन्त्र
दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि। यजमानाय सुन्वते ॥
स्वर रहित पद पाठदीर्घ: । ते । अस्तु । अङ्कुश: । येन । वसु । प्रऽयच्छसि । यजमानाय । सुन्वते ॥५.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 5; मन्त्र » 4
विषय - सोम रस के सेवन का उपदेश।
पदार्थ -
[हे शूर !] (ते) तेरा (अङ्कुशः) अङ्कुश [दण्डसाधन] (दीर्घः) लम्बा (अस्तु) होवे, (येन) जिसके कारण से (सुन्वते) तत्त्व रस निचोड़नेवाले (यजमानाय) यजमान [दाता पुरुष] को (वसु) धन (प्रयच्छसि) तू देता है ॥४॥
भावार्थ - राजा दुष्टों के दण्ड देने में निष्पक्ष और प्रचण्ड होकर सज्जनों का मान बढ़ावे ॥४॥
टिप्पणी -
४−(दीर्घः) आयतः। विस्तृतः (ते) तव (अस्तु) (अङ्कुशः) वक्राग्रो लौहास्त्रभेदः। दण्डसाधनम् (येन) कारणेन (वसु) धनम् (प्रयच्छसि) ददासि (यजमानाय) दानिने पुरुषाय (सुन्वते) तत्त्वरसं निष्पादयते ॥