Loading...
अथर्ववेद > काण्ड 20 > सूक्त 51

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 51/ मन्त्र 3
    सूक्त - पुष्टिगुः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-५१

    प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये। यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥

    स्वर सहित पद पाठ

    प्र । सु । श्रु॒तम । सु॒ऽराध॑सम् । अर्च॑ । श॒क्रम् । अ॒भिष्ठ॑ये ॥ य: । सु॒न्व॒ते । स्तु॒व॒ते । काम्य॑म् । वसु॑ । स॒हस्रे॑णऽइव । मंहते ॥५१.३॥


    स्वर रहित मन्त्र

    प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये। यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥

    स्वर रहित पद पाठ

    प्र । सु । श्रुतम । सुऽराधसम् । अर्च । शक्रम् । अभिष्ठये ॥ य: । सुन्वते । स्तुवते । काम्यम् । वसु । सहस्रेणऽइव । मंहते ॥५१.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 51; मन्त्र » 3

    पदार्थ -
    (सु श्रुतम्) बड़े विख्यात, (सुराधसम्) सुन्दर धनों के देनेवाले, (शक्रम्) शक्तिमान् [परमेश्वर] को (अभिष्टये) अभीष्ट सिद्ध के लिये (प्र अर्च) अच्छे प्रकार पूज। (यः) जो [परमात्मा] (सुन्वते) तत्त्व निचोड़नेवाले, (स्तुवते) स्तुति करनेवाले को (काम्यम्) मनभावना (वसु) धन (सहस्रेण इव) सहस्र प्रकार से (मंहते) देता है ॥३॥

    भावार्थ - परमात्मा अपने अनन्त भण्डार से अपने सेवकों की कामनाएँ पूरी करता है ॥३॥

    इस भाष्य को एडिट करें
    Top