Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 51/ मन्त्र 3
प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये। यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥
स्वर सहित पद पाठप्र । सु । श्रु॒तम । सु॒ऽराध॑सम् । अर्च॑ । श॒क्रम् । अ॒भिष्ठ॑ये ॥ य: । सु॒न्व॒ते । स्तु॒व॒ते । काम्य॑म् । वसु॑ । स॒हस्रे॑णऽइव । मंहते ॥५१.३॥
स्वर रहित मन्त्र
प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये। यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥
स्वर रहित पद पाठप्र । सु । श्रुतम । सुऽराधसम् । अर्च । शक्रम् । अभिष्ठये ॥ य: । सुन्वते । स्तुवते । काम्यम् । वसु । सहस्रेणऽइव । मंहते ॥५१.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 51; मन्त्र » 3
विषय - परमेश्वर की उपासना का उपदेश।
पदार्थ -
(सु श्रुतम्) बड़े विख्यात, (सुराधसम्) सुन्दर धनों के देनेवाले, (शक्रम्) शक्तिमान् [परमेश्वर] को (अभिष्टये) अभीष्ट सिद्ध के लिये (प्र अर्च) अच्छे प्रकार पूज। (यः) जो [परमात्मा] (सुन्वते) तत्त्व निचोड़नेवाले, (स्तुवते) स्तुति करनेवाले को (काम्यम्) मनभावना (वसु) धन (सहस्रेण इव) सहस्र प्रकार से (मंहते) देता है ॥३॥
भावार्थ - परमात्मा अपने अनन्त भण्डार से अपने सेवकों की कामनाएँ पूरी करता है ॥३॥
टिप्पणी -
मन्त्र ३, ४ ऋग्वेद में है-८।०।१, २ [सायणभाष्य परिशिष्ट, बालखिल्य]। १, २ ॥ ३−(प्र) प्रकर्षेण (सु) सुष्ठु (श्रुतम्) विख्यातम् (सुराधसम्) म० १। बहुधनदातारम् (अर्च) (शक्रम्) शक्तिमन्तम् (अभिष्टये) अभीष्टसिद्धये (यः) परमेश्वरः (सुन्वते) तत्त्वं संस्कुर्वते (स्तुवते) स्तुतिं कुर्वते (काम्यम्) कमनीयम्। मनोहरम् (वसु) धनम् (सहस्रेण इव) म० १। (मंहते) ददाति-निघ० ३।२० ॥