अथर्ववेद - काण्ड 20/ सूक्त 73/ मन्त्र 3
सूक्त - वसिष्ठः
देवता - इन्द्रः
छन्दः - त्रिपदा विराडनुष्टुप्
सूक्तम् - सूक्त-७३
प्र वो॑ म॒हे म॑हि॒वृधे॑ भरध्वं॒ प्रचे॑तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम्। विशः॑ पू॒र्वीः प्र च॑रा चर्षणि॒प्राः ॥
स्वर सहित पद पाठप्र । व॒: । म॒हे । म॒हि॒ऽवृधे॑ । भ॒र॒ध्व॒म् । प्रऽचे॑तसे । प्र । सु॒म॒तिम् । कृ॒णु॒ध्व॒म् ॥ विश॑: । पू॒र्वी: । प्र । च॒र॒ । च॒र्ष॒णि॒: । प्रा: ॥७३.३॥
स्वर रहित मन्त्र
प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम्। विशः पूर्वीः प्र चरा चर्षणिप्राः ॥
स्वर रहित पद पाठप्र । व: । महे । महिऽवृधे । भरध्वम् । प्रऽचेतसे । प्र । सुमतिम् । कृणुध्वम् ॥ विश: । पूर्वी: । प्र । चर । चर्षणि: । प्रा: ॥७३.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 73; मन्त्र » 3
विषय - सेनापति के लक्षण का उपदेश।
पदार्थ -
[हे विद्वानो !] (वः) अपने लिये (महे) महान् (महिवृधे) बड़ों के बढ़ानेवाले, (प्रचेतसे) उत्तम ज्ञानी [दूरदर्शी राजा] के लिये (सुमतिम्) सुन्दर मति को (प्र) अच्छे प्रकार (भरध्वम्) धारण करो और (प्र) सामने (कृणुध्वम्) करो। [हे सभापते !] (चर्षणिप्राः) मनुष्यों के मनोरथ पूरा करनेवाला तू (पूर्वीः) प्राचीन (विशः) प्रजाओं को (प्र चर) फैला ॥३॥
भावार्थ - विद्वान् लोग चतुर नीतिज्ञ सभापति के आश्रय से अपनी उन्नति करें और सभापति उन लोगों के मेल से अपना और प्रजा का ऐश्वर्य बढ़ावें ॥३॥
टिप्पणी -
यह मन्त्र ऋग्वेद में है-७।३१।१० ॥ ३−(प्र) प्रकर्षेण (वः) युष्मभ्यम्। स्वकीयार्थम् (महे) महते (महिवृधे) महीनां महतां वर्धकाय (भरध्वम्) धारयत (प्रचेतसे) प्रकृष्टज्ञानाय। दूरदर्शिने (प्र) (सुमतिम्) शोभनां बुद्धिम् (कृणुध्वम्) कुरुत (विशः) प्रजाः (पूर्वीः) प्राचीनाः पितापितामहादिभ्यः प्राप्ताः (प्र चर) प्रसारय (चर्षणिप्राः) अ० २०।११।७। मनुष्याणां मनोरथपूरकः ॥