अथर्ववेद - काण्ड 3/ सूक्त 26/ मन्त्र 4
सूक्त - अथर्वा
देवता - उदीचीदिक् सवाताः प्रविध्यन्तः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - दिक्षु आत्मारक्षा सूक्त
ये॒स्यां स्थोदी॑च्यां दि॒शि प्र॒विध्य॑न्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ वात॒ इष॑वः। ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
स्वर सहित पद पाठये । अ॒स्याम् । स्थ । उदी॑च्याम् । दि॒शि । प्र॒ऽविध्य॑न्त: । नाम॑ । दे॒वा: । तेषा॑म् । व॒: । वात॑: । इष॑व: । ते । न॒: । मृ॒ड॒त॒ । ते । न॒: । अधि॑ । ब्रू॒त॒ । तेभ्य॑: । व॒: । नम॑: । तेभ्य॑: । व॒: । स्वाहा॑ ॥२६.४॥
स्वर रहित मन्त्र
येस्यां स्थोदीच्यां दिशि प्रविध्यन्तो नाम देवास्तेषां वो वात इषवः। ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥
स्वर रहित पद पाठये । अस्याम् । स्थ । उदीच्याम् । दिशि । प्रऽविध्यन्त: । नाम । देवा: । तेषाम् । व: । वात: । इषव: । ते । न: । मृडत । ते । न: । अधि । ब्रूत । तेभ्य: । व: । नम: । तेभ्य: । व: । स्वाहा ॥२६.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 26; मन्त्र » 4
विषय - मारू गीत।
पदार्थ -
(ये) जो तुम (अस्याम्) इस (उदीच्याम्) उत्तर वा बायीं ओर वाली (दिशि) दिशा में (प्रविध्यन्तः) वेधनेवाले (नाम) नाम (देवाः) विजय चाहनेवाले वीर (स्थ) हो, (तेषाम् वः) उन तुम्हारा (वातः) पवन (इषवः) तीर हैं, (ते) वे तुम (नः) हमें.... [म० १] ॥४॥
भावार्थ - उत्तर वा बायीं ओर वाली दिशा में बरछी, भाले, गोली आदि से छेदनेवाले वायुविद्या में कुशल योद्धा, वायव्य अस्त्र शस्त्र, विमानों द्वारा वैरियों को जीतकर... [म० १] ॥४॥
टिप्पणी -
४−(उदीच्याम्) उत्पूर्वाद् अञ्चतेः पूर्ववत् क्विनादि-म० १। उद ईत्। पा० ६।४।१३९। इति धात्वकारस्य ईकारः। उत्तरस्याम्। वामभागवर्त्तमानानाम् (वातः) पवनः। वायुविद्या (प्रविध्यन्तः) व्यध वेधने-शतृ। प्रकर्षेण वेधनं कुर्वन्तः। अन्यद्गतम्-म० १ ॥