Loading...
अथर्ववेद > काण्ड 4 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 5/ मन्त्र 7
    सूक्त - ब्रह्मा देवता - वृषभः, स्वापनम् छन्दः - पुरस्ताज्ज्योतिस्त्रिष्टुप् सूक्तम् - स्वापन सूक्त

    स्वप्न॑ स्वप्नाभि॒कर॑णेन॒ सर्वं॒ नि ष्वा॑पया॒ जन॑म्। ओ॑त्सू॒र्यम॒न्यान्त्स्वा॒पया॑व्यु॒षं जा॑गृताद॒हमिन्द्र॑ इ॒वारि॑ष्टो॒ अक्षि॑तः ॥

    स्वर सहित पद पाठ

    स्वप्न॑ । स्व॒प्न॒ऽअ॒भि॒कर॑णेन । सर्व॑म् । नि । स्वा॒प॒य॒ । जन॑म् । आ॒ऽउ॒त्सू॒र्यम् । अ॒न्यान् । स्वा॒पय॑ । आ॒ऽव्यु॒षम् । जा॒गृ॒ता॒त् । अ॒हम् । इन्द्र॑:ऽइव । अरि॑ष्ट: । अक्षि॑त: ॥५.७॥


    स्वर रहित मन्त्र

    स्वप्न स्वप्नाभिकरणेन सर्वं नि ष्वापया जनम्। ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र इवारिष्टो अक्षितः ॥

    स्वर रहित पद पाठ

    स्वप्न । स्वप्नऽअभिकरणेन । सर्वम् । नि । स्वापय । जनम् । आऽउत्सूर्यम् । अन्यान् । स्वापय । आऽव्युषम् । जागृतात् । अहम् । इन्द्र:ऽइव । अरिष्ट: । अक्षित: ॥५.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 5; मन्त्र » 7

    पदार्थ -
    (स्वप्न) हे निद्रा ! (स्वप्नाभिकरणेन) नींद के उपाय वा साधन से (सर्वं जनम्) सब जनों को (नि, स्वापय) सुलादे। (अन्यान्) दूसरे पुरुषों को (ओत्सूर्यम्) सूर्य उदय तक (स्वापय) सुला, (अहम्) मैं (इन्द्रः इव) प्रतापी मनुष्य के समान (अरिष्टः) नाशरहित और (अक्षितः) हानिरहित (आव्युषम्) प्रभात तक (जागृतात्=जागराणि) जागरण करूँ ॥७॥

    भावार्थ - घर के अन्य सब स्त्री-पुरुष अपने-अपने स्थानों पर सो जावें और गृहपति यथावत् जाग कर सावधानी रक्खे ॥७॥ इति प्रथमोऽनुवाकः ॥

    इस भाष्य को एडिट करें
    Top